SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ तृतीये आख्याताध्याये तृतीयो द्विर्वचनपादः ११. स चाधिकारो द्विविध:- सूत्रैकदेशभेदात् क्वचित् परार्थः, स्वार्थपरश्च क्वचित् । परार्थश्चायमेव (बि० टी० ) । ३११ १२. व्यपदिश्यते समुदायोऽस्मिन्निति व्यपदेशोऽवयवः, सोऽस्यास्तीति व्यपदेशी अवयवी । व्यपदेशीव व्यपदेशिवत्, तस्य भावो व्यपदेशिवद्भाव इत्यर्थः । अवयविवद्भावाद्यन्तवदेकस्मिन्नित्यर्थः । अन्ये पुनर्व्यपदेश आरोप उच्यते, सोऽस्यास्तीति व्यपदेशी आरोपी, स इव तस्य भावो व्यपदेशिवद्भावः (बि० टी० ) । १३. यावता पदेन बोधस्तावतो द्विर्वचनम्, संख्यानियमो नास्ति (बि० टी० ) । रूपसिद्धि] १. पपाच । पच् + परोक्षा - अट् । 'डु पचष् पाके ' (१ । ६०३) धातु से "परोक्षा " (३।१।२९) सूत्र द्वारा परोक्षाभूतकाल में प्रथमपुरुष एकवचन अट् प्रत्यय, प्रकृत सूत्र के अधिकार में " चण्परोक्षा०" (३ । ३ । ७) से पच् का द्विर्वचन, अभ्याससंज्ञा, ‘“अभ्यासस्यादिर्व्यञ्जनमवशेष्यम्” (३ । ३ । ९) से च् का लोप तथा अस्योपधाया दीर्घो वृद्धिर्नामिनामिनिचट्सु " ( ३ | ६ | ५) से धातुगत उपधा को दीर्घ । "L २. जुहोति । हु + वर्तमाना - ति । 'हु दाने ' (२।६७) धातु से " वर्तमाना" (३।१।२४) सूत्र द्वारा वर्तमानासंज्ञक परस्मैपद प्रथमपुरुष एकवचन 'ति' प्रत्यय, “अन् विकरणः कर्तरि" (३।२।३२) से अन् - विकरण, “अदादेर्लुग् विकरणस्य’(३।४।९२ ) से उसका लुक्, प्रकृत सूत्र के अधिकार में “ जुहोत्यादीनां सार्वधातुके” (३।३।८) से द्विर्वचन, अभ्याससंज्ञा, “ हो ज: ” (३।३।१२ ) से ह् को ज् तथा ‘“नाम्यन्तयोर्धातुविकरणयोर्गुणः” (३।५।१ ) से हु- धातुगत उकार को देश || ४९८ | ४९९. स्वरादेर्द्वितीयस्य [ ३।३।२] - [ सूत्रार्थ ] स्वरादि धातु के एकस्वर वाले द्वितीय अवयव के द्विर्वचन का अधिकार यहाँ से प्रारम्भ होता है || ४९९ | [दु० वृ०] येन नाप्राप्तिन्यायेन पूर्वस्य बाधकोऽयम् । स्वरादेर्धातोर्द्वितीयस्यावयवस्यैकस्वरस्यानभ्यासस्य द्विर्वचनं भवतीत्यधिकृतं वेदितव्यम् । आशिशत्, अटाट्यते, अरिरिषति । स्वरादेरिति किम् ? पापच्यते । धातोरिति किम् ? आटतुः । स्वरादेरिति कर्मधारयात् पञ्चम्या सिध्यति । द्वितीयग्रहणमिहोपलक्षणम्, तेन शिष्टप्रयोगानुसारेण
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy