SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ तृतीये आख्याताप्याये बितीयः प्रत्ययपादः २८९ इति नात्मनेपदम् । अननुरित्यकर्मकस्य सामान्यरुचादिपाठादनुपूर्वत्वेऽप्यात्मनेपदम् भवत्येव । सर्पिषोऽनुजिज्ञासते इत्युपसर्गात् कर्मप्रवचनीययोगे आत्मनेपदं भवत्येव । देवदत्तमनुजिज्ञासते धर्मम् । एवं चैत्रं प्रति शुश्रूषते इति ।। ४९६। [समीक्षा] 'शिशयिषते, निविविक्षते, अधिजिगांसते, पापचिषते' इत्यादि रूपों में सन्प्रत्ययान्त धातुएँ हैं - 'शिशयिष, निविविक्ष, अधिजिगांस, पापचिष' । सन्प्रत्ययान्त धातुओं की पुनः धातुसंज्ञा करनी पड़ती है। अतः उनसे आत्मनेपद - परस्मैपदविधान के समाधानार्थ दोनों ही आचार्यों ने स्वतन्त्र सूत्र बनाएँ हैं । पाणिनि का भी कातन्त्रकार की ही तरह सूत्र है- "पूर्ववत् सनः" (अ० १।३।६२)। दोनों के ही अनुसार सनन्त धातुओं से उसी पद का विधान शिष्टसम्मत माना गया है, जो मूल धातुओं से प्राप्त होता है। जो निमित्त मूल धातु से आत्मनेपदविधान का है- रुचादिगण में पाठ अथवा ङकारानुबन्ध, वही निमित्त सन्नन्त धातु से भी आत्मनेपद के स्वीकार करने में मान्य है | काशिकावृत्तिकार जयादित्य तथा टीकाविवरणपञ्जिका - कलापचन्द्रकार दुर्गसिंह आदि ने कहा है- “येन निमित्तेन पूर्वस्मादात्मनेपदं विधीयते तेनैव सन्नन्तादपि भवति"। [विशेष वचन] १. येन निमित्तेन धातोः पदं दृष्टम्, तेनैव निमित्तेन सनन्तादपि भवतीत्यर्थः (दु० टी०, वि० प०, क० च०)। २. वृत्तौ यथा सुस्मूर्षते इति । उपलक्षणमात्रमेतत् (दु० टी०)। ३. रुरोचिषते इति । अनुदात्तानुबन्धेन निमित्तेन रोचते इत्यात्मनेपदं दृष्टम्, __ तेनैव सनन्तादपि भवति (वि० प०)। ४. एतेभ्यः स्मृप्रभृतिभ्यः परस्मैपदित्वादप्राप्तमात्मनेपदं सनन्तेभ्यो विहितम्, रुचादेराकृतिगणत्वादिति (वि० प०)। ५. येन निमित्तेन पूर्वस्मादुभयपदं विहितम्, तेनैव सनन्तादपि तदिति निमित्तातिदेशोऽयमिति रक्षितः (वि० प०)। ६. अन्ये तु कार्यातिदेशोऽयम् । पूर्वसम्बन्धिकार्यं सन्वद् भवतीत्यर्थः (क० च०)। ७. एतन्न बुद्ध्वा सन्ग्रहणमपहाय प्रत्ययादिति कृते गौरवम्, तथापि प्रतिपत्तिलाघवमिष्टमिति सारसमुच्चयकृतोक्तम् (क० च०)।
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy