SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ २७० कातन्त्रव्याकरणम् तात्पर्यायः । एवमन्यत्रापि व्याख्यातव्यम् । ननु यथा 'कटं करोति, कटः क्रियते' इत्यादौ तात्पर्यार्थस्तद्वदत्रापि स्यात्, क्वचिद् द्वितीया क्वचिदात्मनेपदादिकमित्याह - किञ्चेति । 'उत्पुच्छयते गौः स्वयमेव' इति । ननु कथमेतद् यावता पुच्छमुत्क्षिपति इति वाक्ये इन्प्रत्यये सति गौः कर्तव कथं कर्मत्वम् ? सत्यम् । अत्र गामुत्पुच्छं करोतीति गोः कर्मता, ततः कर्तृत्वविवक्षा । अस्मिन् सूत्रे यथाश्रुतं पजीपाठं दृष्टा यैः कर्मणि प्रत्ययोऽनेन विधीयते इत्युच्यते, तैः किमपि न ज्ञायते इति ।।४९१ । [समीक्षा] 'लूयते केदारः स्वयमेव, भिद्यते काष्ठं स्वयमेव, अभेदि कुशूलः स्वयमेव' आदि प्रयोगों के सिद्ध्यर्थ पाणिनि तथा शर्ववर्मा दोनों ही आचार्यों ने उस कर्ता का कर्मवद्भाव किया है, जिसमें कर्मस्थित क्रिया के सदृश क्रिया विद्यमान हो | पाणिनि का सूत्र है- “कर्मवत् कर्मणा तुल्यक्रियः" (अ० ३।१।८७)। कर्मवद्भाव होने से यण् आदि प्रत्यय होते हैं । कर्म ही यदि कर्ता हो, अर्थात् क्रिया का कर्तृत्व यदि कर्म में आरोपित हो तो कर्म कर्ता हो जाता है और कर्मकर्ता में प्रथमा विभक्ति होती है, अन्य कर्म पद नहीं रहता है तथा क्रिया का रूप कर्मवाच्य की क्रिया के तुल्य होता है | यथा - 'काष्ठं भिद्यते स्वयमेव' | कार्य करने के समय जो कर्मकारक कर्ता के सुखकर निजगुणों से स्वयं ही सिद्ध होता है, उसे कर्मकर्ता कहते हैं क्रियमाणं तु यत् कर्म स्वयमेव प्रसिध्यति । सुकरैः स्वैर्गुणैः कर्तुः कर्मकर्तेति तद् विदुः॥ [विशेष वचन] १. वत्करणं स्वाश्रयार्थम् । तेन भावेऽपि - पच्यते ओदनेन स्वयमेव (दु० वृ०)। २. आत्मानं हन्त्यात्मेति । द्विविधो ह्यत्रात्मा (दु० वृ०)। ३. कर्मवद्भावादात्मनेपदमिति ओदनादेर्देवदत्तादिव्यापारेण व्याप्यमानस्य कर्मत्वे सिद्ध कर्तृत्वविवक्षायामपि कर्मप्रतिबन्धकार्यप्रतिपत्त्यर्थोऽतिदेश इति (दु० टी०)। ४. वतिरयं सादृश्योपादाने । सादृश्यं च रूपतो व्यपदेशतो निमित्ततः कार्यतः शास्त्रतो वा भवति (दु० टी०)। ५. व्यपदेशः संज्ञासंज्ञिसंबन्धान्न व्यतिरिच्यते (दु० टी०)।
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy