SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ २३२ कातन्त्रव्याकरणम् पाठोऽवश्यं परस्मैपदार्थं कर्तव्य इति । तस्माद् द्युतादेहणं न ज्ञापकमिति, तदा भौवादिकस्यापि पुषादेहणं स्यात् ? सत्यम् । यदि भौवादिकस्य पुषादेरेव ग्रहणं स्यात् तदा दिवादौ पुषादिसमाप्त्यर्थं यद् वृत्करणं तत् तत्र न कृत्वा भौवादिक एव पुषादौ वृत् पुषादयः इति पठेत् ।।४७८। [समीक्षा सामान्य भूत अर्थ में 'अपुषत्, अद्युतत्, अगमत्' आदि शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ने अण् प्रत्यय का तथा पाणिनि ने लि के स्थान में अङ्ग आदेश का विधान किया है | पाणिनि का सूत्र है- "पुषादिद्युताबूलूदितः परस्मैपदेषु" (अ० ३।१।५५)। पाणिनि के च्लिप्रत्यय तथा लि के स्थान में अङ्ग आदेश के विधान में कातन्त्रकारीय अण् - प्रत्यय की अपेक्षा अवश्य ही गौरव सन्निहित है | पाणिनि का च्लिविधान तो किसी भी प्रकार औचित्यपूर्ण नहीं कहा जा सकता। [विशेष वचन] १. स्तन्भुः, सौत्रोऽयं धातुः (दु० वृ०, दु० टी०)। २. आरारीत्, असासारीत, अशासीत्' इति छान्दसत्वात् ।येऽपि चेक्रीयितलुगन्तं भाषायामिच्छन्ति, तेऽप्यरारत् – असासरत् - अशासत् इत्येव प्रतिपन्नाः (दु० टी०)। ३. अत एव परस्मैपदेऽविधानसामर्थ्याद् रुचादेराकृतिगणत्वाद् वा धुतादिभ्योऽद्यतन्याः परस्मैपदमस्ति (वि० प०)। ४. दण्डकधातुपठितौ मुचु - म्लुचु इति गत्यर्थो (वि० प०)। ५. एतत् पुनः ‘अनेकार्थत्वाद् धातूनाम्' इति (वि० प०)। ६. 'सकृदुच्चारितः शब्दः सकृदर्थं गमयति' इति न्यायात् (क० च०)। ७. उमापतिर कारिका यथा - अद्यतन्यां द्युतादीनां वृतादेः स्यसनोस्तथा । यजादेरादिशब्देन श्वस्तन्यामुभयं कृपेः ।। (वङ्गभाष्य)। [रूपसिद्धि] १. अपुषत् | अट् + पुष +अण् + दि । 'पुष पुष्टौ' (१।२२८) धातुं से अद्यतनी (= लुङ् लकार) संज्ञक प्रथम पुरुष- एकवचन दि प्रत्यय, “अड् धात्वादिस्तिन्यद्यतनीक्रियातिपत्तिषु" (३।८।१६) से धातुपूर्व अडागम, प्रकृत सूत्र से अण् प्रत्यय, ण अनुबन्ध का प्रयोगाभाव, “न णकारानुबन्ध०" (३।५।७) से गुणाभाव, तथा दि-प्रत्ययगत इकार का लोप ।
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy