SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ २२७ तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः [वि० प०] अण्० । अस्यतेः पुषादित्वादणि सिद्धे इह पुनरुपादानम् आत्मनेपदार्थम् । आत्मनेपदं च "उपसर्गादस्यत्यूही वा" (३।२।४२-२१) इति रुचादित्वात् । अतः सोपसर्गमुदाहरति - अपास्थतेति । “अस्यतेस्थोऽन्तः" (३।६।९५) इति थकारागमः । अवोचदिति । “अणि बचेरोदुपधायाः" (३।६।९४) इत्यकारस्यौत्वम् । अख्यदिति । ख्या प्रकथने । “आलोपोऽसार्वधातुके" (३।४।२७) इत्याकारलोपः ।। ४७७। [क० च०] अण् । अत्र अणधातुरिति नाशक्यते यावता एभ्यो धातुभ्यः किं विधातव्यम् इत्याशङ्कायां यदि पूर्वसूत्रात् सणोऽनुवृत्तिर्भविष्यति, ततश्चैकयोग एव कृतः स्यात् । “अणि बचेरोटुपधायाः" (३।६।९४) इत्यत्राणो निमित्तत्वासम्भवाच्च । सिचीति सिञ् चिञ् धातू नाशयेते चिसीत्यकरणात् । 'अवयवसिद्धः समुदायसिद्धिर्बलीयसी' (व्या० परि० १०८) इति न्यायाच्च । 'तिल स्नेहने, पिस् अवयवे' (५।७६, १४) इति नाशयेते, अनयोः परस्मैपदित्वात् लुदनुबन्धं विधाय परेणैव सूत्रेण सिद्धत्वात् । अथ व्यतीहारे आत्मनेपदमस्तीति कथं लृदनुबन्धे कृते सिध्यतीति चेत्, न । साहचर्येण ख्याधातोः स्वरूपवाचिप्रत्ययान्तनिश्चयात् । एवम् 'अत सातत्यगमने' (१।३) इति नाशक्यते । वस्तुतस्तु आम्नायादेव सर्वविप्रतिपत्तिनिरासः। सिचेरिदनुबन्धोऽनर्थको निष्फलत्वाद् इति सारसमुच्चयः। तद्बलाद् इदनुबन्धाद् वेति परस्मैपदे विकल्पसिद्धिरित्यन्ये । सूत्रे सिचिग्रहणं तु लिपादौ ग्रहणार्थम्, तेनात्मनेपदे विकल्पः साधितः इति स्थितं वास्तवमिति ।।४७७। [समीक्षा] 'अपास्थत - अवोचत् - असिचत्' आदि अद्यतनी (= लुङ् लकार) के प्रयोगों में दि प्रत्यय (= तिप्) से अकार की अपेक्षा होती है, जिसकी पूर्ति पाणिनि ने च्लि के स्थान में अङ् आदेश तथा कातन्त्रकार ने अण् प्रत्यय करके की है । पाणिनि के सूत्र हैं – “अस्यतिवक्तिख्यातिभ्योऽङ्, लिपिसिचिह्वश्च' (अ० ३।१।५२-५३)। पाणिनि का द्वितीय सूत्र परवर्ती सूत्र (अ० ३।१।५४) में अनुवृत्ति के लिए पठित है । यहाँ पाणिनीय च्लि प्रत्यय के संबन्ध में यह ज्ञातव्य है कि लि प्रत्यय के स्थान में या तो सिच् आदेश हो जाता है या चिण या क्स या चङ् या फिर अङ् आदेश हो जाता है, च्लि कहीं पर भी यथावत् नहीं रह पाता । इस प्रकार लि प्रत्यय
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy