SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २२५ तृतीये आख्यालाप्याये द्वितीयः प्रत्ययपादः [विशेष वचन] १. श्रयादिग्रहणमकारितार्थम् (दु० टी०)। २. अन्तग्रहणात् श्विधेटोर्वेति वररुचिः (क० च०)। ३. अत्र हेमकरः-प्रयोगसाधनलक्षणमात्रमुक्तं न ह्रस्व इत्याचष्टे । वस्तुतस्तु अचीकरदित्यादौ प्राग् द्विवचने ह्रस्वे वा विशेषो नास्तीति कृत्वा पौर्वापर्यं न चिन्तितमिति (क० च०)। [रूपसिद्धि] १. अशिश्रियत् । अट् + श्रि + चण्+दि । 'भज् श्रिञ् सेवायाम्' (१।६०४) धातु से अद्यतनी-विभक्तिसंज्ञक प्रथमपुरुष – एकवचन प्रत्यय – दि, “अड् धात्वादिस्तिन्यद्यतनीक्रियातिपत्तिषु" (३।८।१६) द्वारा धातु से पूर्व अडागम, प्रकृत सूत्र द्वारा चण् प्रत्यय, “न णकारानुबन्धचेक्रीयितयोः" (३।५।७) से गुण का निषेध, "चण्परोक्षाचेक्रीयितसनन्तेषु" (३।३।७) से श्रि को द्विर्वचन, पूर्ववर्ती श्रि की अभ्याससंज्ञा, "अभ्यासस्यादिळञ्जनमवशेष्यम्" (३।३।९) से रेफ का लोप, "स्वरादाविवर्णोवर्णान्तस्य०" (३।४।५५) से इकार को इय् तथा द् को त् आदेश | २-३. अदुद्रुवत् । अट् + द्रु+ चण् + दि । असुनुवत् । अट् + सु + चण् + दि | उकार को उव् आदेश तथा अन्य प्रक्रिया पूर्ववत् ।। ४. अचकमत । अट् + कम् + चण् + त । 'कमु कान्तौ' (१।४०५) धातु से अद्यतनीसंज्ञक आत्मनेपद प्रथमपुरुष – एकवचन 'त' प्रत्यय, प्रकृत सूत्र से चण्, अडागम, द्विर्वचनादि तथा "कवर्गस्य चवर्गः" (३।३।१३) से ककार को चकारादेश | ५. अचीकरत् । कुर्वन्तं प्रायुक्त । अट् + कृ + इन् + चण् + दि । कृ धातु से दि प्रत्यय, "ऋवर्णस्याकारः"(३।३।१६)से ऋ को अ, “कवर्गस्य चवर्ग:"(३।३।१३) से क् को च्, इन्यसमानलोपोपधाया ह्रस्वश्चणि" (३।५।४४) से ह्रस्व, “अलोपे समानस्य सन्वल्लघुनीनि चण्परे" (३।३।३५) से सन्वद्भाव, “उवर्णस्य जान्तःस्थापवर्गपरस्यावर्णे" (३।३।२७) से अ को इत्त्व, "दी? लघोः"(३।३।३६) से दीर्घ तथा "कारितस्यानामिड् विकरणे" (३।६।४४) से कारितसंज्ञक इ (इन) का लोप । ६. अपीपचत् । पचन्तं प्रायुक्त । अट् + पच् + इन् + चण + दि । इन्प्रत्ययान्त 'डुपचष् पाके' (१।६०३) धातु से अद्यतनीसंज्ञक दि-प्रत्यय, अडागम, चण, द्विर्वचन, अभ्याससंज्ञादि, ह्रस्व, सन्वद्भाव, इत्त्व, दीर्घ तथा कारितलोप ।
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy