SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ २२० कातन्त्रव्याकरणम् स् को तथा द् को त् । सिच् प्रत्यय के अभावपक्ष में “सणनिटः" (३।२।२५) से सण होने पर 'अस्पृक्षत्' । ___४-७. अमातीत, अमृक्षत् । अट् + मृश् + सिच् + ईट् + दि | पक्ष में सण् प्रत्यय । अकार्षीत, अकृक्षत् । अट् + कृष् + सिच् + ईडागम +दि । पक्ष में सण प्रत्यय | अतासत्, अतृपत् । अट् + तृप् + सिच् + ईडागम् + दि । सिच् प्रत्यय के अभावपक्ष में सण् प्रत्यय । अदासीत्, अदृपत् । अट् + दृप् + सिच् + ईडागम + दि । पक्ष में सण् प्रत्यय ॥४७४। ४७५. सणनिटः शिडन्तानाम्युपधाददृशः [३।२।२५] [सूत्रार्थ] नाम्युपध (जिसकी उपधा में नामिसंज्ञक वर्ण हो), अनिट् तथा शिडन्त धातु से उत्तरवर्ती सण् प्रत्यय होता है अद्यतनी-संज्ञक विभक्ति के परे रहते, दृश धातु को छोड़कर ।।४७५। [दु० वृ०] शिडन्तानाम्युपधादनिटो धातोद्देश्वर्जितात् सण परो भवति, अद्यतन्यां परभूतायाम् । अलिक्षत्, अक्रुक्षत् । अनिट इति किम् ? अकोषीत् । कथम् अघुक्षत् ? गुहूरनिडेकपक्षे । शिडन्तादिति किम् ? अभुक्त । नाम्युपधादिति किम् ? अधाक्षीत् । अदृश इति किम् ? अद्राक्षीत् ।। ४७५। [दु० टी०] सण्० । सिचि प्राप्ते तदपवादः सण् विधीयते । न विद्यते इङ् यस्मात् । शिट् अन्ते यस्येति, नामी उपधा यस्येति विग्रहः, णकारोऽगुणार्थः । 'लिह आस्वादने, कुश आहाने' (२।६३; ११५६४) कथमिति चोद्यम, उदनुबन्धत्वात् पाक्षिकेणेटा 'गुहू संवरणे' (१।५९५) सेड् भवतीति भावः । परिहारमाह-गुहूरित्यादि । यस्मिंस्तु पक्षे इड् नास्ति तत्र बुद्धिमारोप्यानिड् उच्यते इति न दोषः । पञ्चमलोपविधौ प्रतिषिद्धेड्ग्रहणाच्चान्यत्रानिग्रहणे विकल्पेटोऽपि ग्रहणमस्तीति ज्ञापयन्त्यन्ये । अनिडिति द्वितीयान्तम् इत्यपरे । क्रियाविशेषणं चैतत् सण अनिड्वचनं करोतीत्यर्थः । सिचमधिकृत्य सिचोऽनिटः मण्णादेश इत्याहुरपरे । अन्तग्रहणं सुखार्थमेव | अन्तग्रहणे सत्युपधाग्रहणमपि तथैव । नामिनः परो यः शिट् स एवान्तो यस्येति ‘अन्त्याभावेऽन्त्यसदेशस्य. ग्रहणम्' इति भावः । व्यवस्थितवाधिकारात् 'श्लिष आलिङ्गने (३।२९), अश्लिक्षत् कन्यां वटुः, कन्यां व्यत्याश्लिक्षत, अश्लिक्षन्त कन्या वटुना ।
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy