SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः १९३ ननु परस्य नित्यग्रहणाद् वाक्यनिवृत्तिरभिधीयते । इह तु तदभावाद् वाक्यमपि स्याच्चेत्, स्यादेवेत्याह -- पुनरित्यादि । नित्यग्रहणेनापि तन्निरासस्याशक्यत्वात् । तथाहि कौटिल्ये वर्तमानाद् धातोर्यशब्दो नित्यं विधीयते । न च वाक्ये धातोः कौटिल्ये विधिरस्ति, भिन्नार्थत्वेन तन्निवर्तनस्याशक्यत्वात् । अत एव टीकायां वृत्तिवाक्ययोभिन्नार्थत्वाद् वृत्त्या वाक्यं निवर्तगितुं न शक्यते इत्युक्तम् । “लुपसदचरजपजभदहदन्शुगृभ्यो भावगहार्याम्" (अ०३।१।२४) इति कश्चित् । तत् कथमिह स्यादित्याह - लुपादेरिति वृत्तिः । अथास्मन्मते भावग्रहणाभावात् साधनगर्हायां कथन्न भवति । यथा 'वेदं जपति वृषल:' इत्यत्र वृषलस्य वेदपाठेऽनधिकाराद् गर्दा गम्यते ? सत्यम् । न हि लुपादेरेव गर्दा किन्तु तद्वाच्योऽर्थो गर्दा इति । ततश्च गर्ये लुपादेरिति वक्तव्ये यत्सामानाधिकरण्येन निर्दिशति , तल्लुपादिवाच्यक्रियाणां गर्यार्थप्रतिपादनार्थमिति ब्रूमः । अन्ये तु व्यवस्थितवाऽधिकारात् साधनगर्हायां न भवतीत्याहुः । पञी सुगमा ||४६४। [समीक्षा] क्रियासमभिहार अर्थ में पच् धातु से पापच्यते, ज्वल धातु से जाज्वल्यते, दीप् धातु से देदीप्यते आदि शब्दों के सिद्ध्यर्थ कातन्त्रकार ने धातु से य-प्रत्यय तथा पाणिनि ने यङ् प्रत्यय किया है - "धातोरेकाचो हलादेः क्रियासमभिहारे यङ्' (अ० ३।१।२२)। व्याख्याकारों ने पूर्वाचार्यों द्वारा अभिमत चेक्रीयित संज्ञा को माना है । महाभाष्यप्रदीपकार ने इसे स्पष्ट रूप में स्वीकार किया है - "यङ: पूर्वाचार्यसंज्ञा चेक्रीयितम्' (म० भा० प्र० ४।१।७८) । इसमें द्वित्वादिविधि विशेषरूप में प्रवृत्त होती है। [विशेष वचन १. पाकादीनां प्रधानक्रियाणां पौन पुन्यम्, प्रधानक्रियोपकारकाणामधिश्रयणादीनां च भृशता फलातिरेको वा (दु० टी०)।। २. अनेककालव्यापारं परिगृह्य एकत्वेऽपि क्रियाभेदपरिकल्पने समभिहारो दर्शितः । भृशमत्यर्थमिति (दु० टी०) । ३. अन्ये तु फलातिरेकमपि भृशतां वर्णयन्ति (दु० टी०)। ४. प्रादयश्च क्रियाविशेषस्य द्योतका इति (दु० टी०)। ५. वृत्तिवाक्ययोर्भिन्नार्थत्वाद् वृत्त्या वाक्यं न शक्यते निवर्तयितुम् (दु० टी०; क० च०)। ६. धातोर्यङिति सिद्धे चेक्रीयितग्रहणं पूर्वाचार्यसंज्ञाविर्भावनार्थम् (दु० टी०)।
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy