SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् कातन्त्रकार ने काम्य प्रत्यय तथा पाणिनि ने काम्यच् प्रत्यय का विधान किया है । पाणिनि का सूत्र है - "काम्यच्च” (अ० ३।१।९ ) । पाणिनीय व्याकरण में चकार अनुबन्ध की योजना "चितः " (अ० ६।१।१६३) सूत्र से अन्तोदात्तविधान के लिए की जाती है । अत: उभयत्र कोई गौरव - लाघव नहीं कहा जा सकता है । १५० [ विशेष वचन ] १. एतच्चोत्तरार्थमेवानन्तरः काम्यो मा भूदिति (दु० वृ० ) । २. काम्येत्यविभक्तिकनिर्देशो मन्दमतिबोधार्थ : ( दु० टी०) । ३. विपर्ययनिर्देशेन चकारः प्रत्याख्यातुं शक्यत एव, किन्तु विचित्रा हि सूत्रस्य कृतिर्बोधजननीति (दु०टी० ) । ४. न हि ककारोऽनुबन्धः, प्रयोजनाभावात् (क० च० ) । ५. यदिह सूत्रस्य विचित्रा कृतिस्तत् प्रश्लेषकरणभूतेन बोधं जनयतीति यिनोऽप्यकारान्तत्वं बोध्यमिति पतिसङ्गतिः (क० च० ) । रूपसिद्धि ] १. पुत्रकाम्यति | आत्मनः पुत्रमिच्छति । पुत्रम् + काम्य + ति । ‘पुत्रम्’ इस स्याद्यन्त पद से प्रकृत सूत्र द्वारा काम्य प्रत्यय, "ते धातवः” (३।२।१६) से 'पुत्रकाम्य' की धातुसंज्ञा, तिप्रत्यय तथा अन् विकरण | २-३ . इदंकाम्यति । इदमात्मन इच्छति । इदम् + काम्य + ति । स्वःकाम्यति । स्वः आत्मन इच्छति । स्वः + काम्य + ति । पूर्ववत् प्रक्रिया || ४५६ | ४५७. उपमानादाचारे [ ३।२।७ ] [ सूत्रार्थ ] उपमानवाची नाम पद से उत्तर में आचार अर्थ के विवक्षित होने पर यिन् प्रत्यय होता है || ४५७ | [दु० वृ० ] उपमानान्नाम्न आचारेऽभिधेये यिन् परो भवति । पुत्रमिवाचरति पुत्रीयति माणवकम् । माणवकाद् विशेषे द्वितीया नोक्तार्थेति । आधारादपि स्यात्, निरपेक्षत्वात् । कुट्यामिवाचरति – कुटीयति प्रासादे || ४५७ | 1 [दु० टी० ] उप | उपमीयतेऽनेनेत्युपमानम् । आचारणम् आचारः । ननु श्रुतस्येहाचरण
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy