SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ तृतीये आख्याताध्याये द्वितीयः प्रत्ययपादः १३५ विषये जिज्ञासायां सन् विधीयते, चौरादिकस्य तु मानः ‘मानयति' इति साधयति । इह तु सामान्यस्य मानधातोर्निर्देशाच्चौरादिकादपि सन् स्यात् ? नैवमित्याह - चौरादिकेनेति वृत्तिः। अत्र पत्रीकृता साहचर्यं व्याख्यातम् । ननु पूर्वसूत्रेऽत्र सूत्रे च क्वचिदात्मनेपदं क्वचित् परस्मैपदं च कथं दर्शितम्, “शेषात् कर्तरि परस्मैपदम्' (३।२।४७) इति परस्मैपदमेव स्यादित्याह - 'दान-शान्' - उभयम् । किं परस्मै इति वृत्तिः। कितिरुभयपदीति हरिस्वामी, तेन चिकित्सते इति च मन्यते इति उपाध्यायसर्वस्वः । वर्धमानोपाध्यायोऽपि खण्डनप्रकाशे चिकित्सते इति पाठः साधुरित्याचष्टे । मुरारिप्रयोगेऽपि - ‘न बालतां हन्तुमनाश्चिकित्सते' इति दृश्यते । वस्तुतस्तु अन्तर्भूतेनर्थस्य कितः कर्मकर्तृविवक्षया रुचादिवचनादात्मनेपदमिति । पञी – दीर्घा भवितुमर्हतीति । नन्वलं पूर्वपक्षेण, यावता अवर्णावस्थायां दीर्घत्वेऽपि पश्चात् “सन्यवर्णस्य" (३।३।२६) इत्यनेन पुनरपि दीर्पण भवितव्यमिति । नैवम्, 'यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते' (का० परि० ४७) इति न्यायादवर्णावस्थायां यो दीर्घस्तस्यैव स्थितिरिति गाढ एव पूर्वपक्ष इति । अयं चार्थ इत्यादि । तथाहि ‘वनीवच्यते' इत्यादौ “वन्चिस्रन्सि०" (३।३।३०) इत्यादिनाऽपवादत्वान्नागमे सति अभ्यासस्य ह्रस्वान्तत्वाभावादेव दीर्घो न भविष्यति, किं “दीर्घोऽनागमस्य" (३।३।२९) इत्यत्रानागमग्रहणेन तस्मादनागमग्रहणं बोधयति - अभ्यासविकारेष्वपवादो नोत्सर्गं बाधते इति । एतेन 'क्वचिदपवादविषये उत्सर्गस्यापि समावेशः' (पुरु० परि० ११५) इति स्थितम् । विशब्दनप्रतिषेधादिति । "अर्तीणघसैकस्वराताम्"(४।६।७६) इत्यतः "क्षुभिवाहि०"(४!६।९३) इत्यादावेकस्वराधिकारोऽनुवर्तते । ततश्च विशब्दनार्थस्य घुषेश्चुरादित्वेनेनन्तत्वादनेकस्वरत्वाद् इड् न भविष्यति, किं विशब्दनिषेधेनेति । तस्मादत एव निषेधात् कियन्तश्चुरादयो विकल्पेनन्ता इति भावः ।। ४५३ । [समीक्षा] ‘मान पूजायाम् (१।४६९), बध बन्धने (१।४७०), दान अवखण्डने (१।६०१), शान तेजने' (१।६०२) धातुओं से स्वार्थ में सन् प्रत्यय तथा अभ्यासगत इकार को दीर्घादेश का विधान दोनों ही व्याकरणों में समानरूप से किया गया है | पाणिनि का सूत्र है - "मान्-वधु-दान्-शान्भ्यो दीर्घश्चाभ्यासस्य' (अ०३।१।६)। इससे 'मीमांसते, वीभत्सते, दीदांसते, शीशांसते' इत्यादि प्रयोगों का साधुत्व उपपन्न होता है । स्वार्थ में निर्दिष्ट होने पर भी सन् प्रत्यय अर्थविशेष में ही अभीष्ट है - मान् धातु से जिज्ञासा अर्थ में, वध धातु से वैरूप्य अर्थ में, दान् धातु से आर्जव
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy