SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ ११२ कातन्त्रव्याकरणम् [समीक्षा] द्र० - सूत्रसं० ४४० (३ । १ । २४) । पाणिनीय व्याकरण में एतदर्थ 'लिट्' लकार का प्रयोग है - "परोक्षे लिट् ” (अ० ३।२।११५) || ४४५ । ४४६. श्वस्तनी [३।१।३०] [ सूत्रार्थ ] ‘ता-तारौ-तारस्’ आदि १८ प्रत्ययों की 'श्वस्तनी' संज्ञा होती है || ४४६ । [दु० वृ० ] 'ता- तारौ - तारस्-तासि-तास्थस्-तास्थ-तास्मि - तास्वस्-तास्मस् - ता- तारौ - तारस्- तासेतासाथे-ताध्वे-ताहे-तास्वहे - तास्महे' इमानि वचनानि श्वस्तनीसंज्ञकानि भवन्ति । श्वस्तनीप्रदेशा:- " भविष्यति भविष्यन्त्याशीः श्वस्तन्यः ” (३|१|१५) इत्येवमादयः ।। ४४६। [समीक्षा] द्र ०- सूत्रसं० ४४० (३।१।२४) । उक्त के लिए पाणिनि ने 'लुट्' लकार का यादृच्छिक प्रयोग किया है - "अनद्यतने लुट्" (अ० ३।३।१५) ।। ४४६ । ४४७. आशी: [ ३।१।३१ ] [ सूत्रार्थ ] 'यात्-यास्ताम्-यासुस्' आदि १८ प्रत्ययों की 'आशी : ' संज्ञा होती है || ४४७ । [दु० वृ० ] ‘यात्-यास्ताम्-यासुस्-यास्-यास्तम्-यास्त-यासम् - यास्व- यास्म - सीष्ट-सीयास्ताम्सीरन्-सीष्ठास्-सीयास्थाम्-सीध्वम्-सीय-सीवहि - सीमहि' इमानि वचनानि आशी:संज्ञकानि भवन्ति । आशी : प्रदेशाः 'आशिषि च परस्मै " (३ |५|२२) इत्येवमादयः ।। ४४७ । -- 66 [समीक्षा] द्र ० - सूत्र सं० ४४० (३ । १ । २४) । पाणिनि ने एतदर्थ आशीर्लिङ् लकार का प्रयोग किया है - " आशिषि लिङ्लोटौ " (अ० ३।३।१७३) ।। ४४७ । ४४८. स्यसंहितानि त्यादीनि भविष्यन्ती [ ३।१।३२ ] [ सूत्रार्थ ] 'स्यति-स्यतः - स्यन्ति' आदि १८ प्रत्ययों की 'भविष्यन्ती' संज्ञा होती है || ४४८ ।
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy