SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १०८ कातन्त्रव्याकरणम् तस्मात् केवलस्मशब्दयोगेऽपि स्यादिति पूर्वपक्षः स्थित एव चेद् भ्रान्तोऽसि । माशब्दे स्थिते स्मशब्दस्य तत्सम्बन्धितां वक्तुं शक्यते । केवलस्मशब्दस्त्वतीतवचन एवेति वर्तमानैव तत्र बाधिका | पनी- अकृतद्वन्द्व इत्यादि । ‘स्ममायोगे' इत्यकरणानेह द्वन्द्वः, न हि मास्मशब्दोऽप्यस्तीति वररुचिः। अथ विवक्षा गरीयसीत्याह - अथवेति । इदं तु शर्ववर्मणो मतम् । अन्येषान्तु मते प्रयोगोऽपि दृश्यते । यथा 'जुगुप्सत स्मैनमदुष्टभावम्' इत्यादि ।। ४३९ । [समीक्षा] 'मास्म' शब्द के प्रयोग में उभयत्र समानविधि का उल्लेख दृष्ट है। कातन्त्रकार ने अद्यतनी-शस्तनी विभक्तियों का विधान किया है, जबकि पाणिनि ने लुङ् तथा लङ् लकार का - "स्मोत्तरे लङ् च" (अ० ३।३ । १७६) । [विशेष वचन] १. पृथग्योगात् केवलमायोगे न स्यात् (दु० वृ०)। २. भाष्यकारेण तु न चिन्तितमेतत् (दु० टी०)। ३. अतीतकाल एव वर्तमाना बाधिकेति मास्मशब्दसंबन्धिनः स्मशब्दस्य वारणार्थतैव, अतीते तु वारणं न घटते (क० च०)। ४. स्ममायोग इत्यकरणान्नेह द्वन्द्वः । न हि मास्मशब्दोऽप्यस्तीति वररुचिः (क० च०)। ५. अथ विवक्षा गरीयसीत्याह – अथवेति । इदं तु शर्ववर्मणो मतम् । अन्येषान्तु मते प्रयोगोऽपि दृश्यते । यथा 'जुगुप्सत स्मैनमदुष्टभावम्' इत्यादि (क० च०)। [रूपसिद्धि] १. मास्म करोत् । मास्म + कृ + उ + दि । प्रकृत सूत्र द्वारा 'मास्म' के योग में 'कृ' धातु से ह्यस्तनीसंज्ञक दि-विभक्ति का प्रयोग, उ-विकरण, ऋ तथा उ को गुण एवं दकार को तकारादेश । २. मास्म कार्षीत् । मास्म + कृ + सिच् + दि । प्रकृत सूत्र द्वारा अद्यतनी विभक्ति का प्रयोग, सिच् प्रत्यय, वृद्धि, सकार को षकार तथा दकार को तकारादेश ।। ४३९।
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy