SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ तृतीये आख्याताध्याये प्रथमः परस्मैपादः विषयसङ्कोचः कल्प्यते - श्वः प्रवृत्तौ भविष्यति काले श्वस्तनी, सामान्यभविष्यत्काले भविष्यन्तीति । ७९ न च भविष्यन्त्याः श्वः प्रभृतौ काले विधिः श्वस्तन्याश्च सामान्यभविष्यत्काल इति वैपरीत्यं स्यादिति वाच्यम् । यतो भविष्यन्त्याः श्वः प्रभृतिकालमात्रविषयत्वेनापवादत्वं स्यात् । तथा च सति श्वस्तनीबाधकं स्वभावादेव सिध्यतीति भविष्यन्त्या भविष्यद्विधानमनर्थकं स्यात्, तस्मान्नैव वैपरीत्याशङ्का । ननु तथापि श्वः प्रभृतावेव श्वस्तनीति कुतो लब्धम्, परश्वःप्रभृतावेव कथन्न स्याद् विनिगमनाविरहात् ? नैवम् । श्वःशब्दस्य श्रुतत्वात् श्वः प्रभृतावेव विधिः कल्पनीय इति कश्चित् । इदन्तु न युक्तम्, श्वःशब्देन यदि श्वः प्रभृतावेव विधिः प्रत्याय्यते तदा स्वसंज्ञैव समायाता, कथं सा खण्डयितुं शक्यते इति ब्रूमः तस्माच्चिन्त्यमिदं सुधीभिरिति || ४३२ | [ समीक्षा ] कातन्त्रव्याकरण की वर्तमाना, परोक्षा आदि अन्वर्थ संज्ञाओं के लिए पाणिनि ने लट्, लिट् आदि कृत्रिम लकारों का प्रयोग किया है तथा उनके विधान के लिए " वर्तमाने लट्, परोक्षे लिट् ” ( अ० ३।२।१२३,११५) आदि सूत्र बनाए हैं, अतः पृथक् से कातन्त्रीय प्रकृत निर्देश की वहाँ कोई आवश्यकता नहीं रह जाती । इसके अतिरिक्त पाणिनीय व्याकरण में कालविषयक परिभाषाओं के लिए सूत्र बनाने की अनावश्यकता बताई गई है - "कालोपसर्जने च तुल्यम्” (अ० १ ।२।५७) । तदनुसार अद्यतन, अनद्यतन के विषय में प्रचलित लोक - व्यवहार को स्वीकार कर लिया जाना चाहिए । I [विशेष वचन ] १. वर्तते इति वर्तमानः, प्रारम्भोऽपरिसमाप्तिः (दु० वृ० ) । २. उभयतोऽर्धरात्रं वा लोकतः सिद्धम् (दु० वृ० ) । ३. अनागतस्येष्टार्थस्य लाभेनाविष्करणमाशी : (दु० वृ० ) । ४. अन्वर्थसंज्ञायाः प्रायोवृत्तित्वात् सङ्करः स्यात् ( दु० वृ०) । ५. प्रत्यक्षेणानुमानेन वा यः कालः परिच्छिद्यमानोऽतीतोऽनागतो वा न भवति स उच्यते वर्तमानः (दु० टी० ) । ६. आशंसनमाशीः, सा च वर्तमानकालैव विषयधर्मेण शब्दोऽपि तथोपचर्यते आशस्यमानस्य भविष्यद्विषयत्वादाशीरपि भविष्यन्ती (दु० टी० ) ।
SR No.023089
Book TitleKatantra Vyakaranam Part 03 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2000
Total Pages564
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy