SearchBrowseAboutContactDonate
Page Preview
Page 736
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् ८४ १२,१७ २२२. ४६,४९,५१ २२४. १११,११३ ३९० २२५. ४७५ २२०. सती वा वियमाना वा प्रकृतिः परिणामिनी। यस्य नाश्रीयते तस्य निर्वय॑त्वं प्रचक्षते ॥ २२१. सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु। वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ समासस्यानुवृत्तौ तु महद्वदिति दुष्यति । युक्तार्थमात्रानुवृत्तिरत्र बुधैर्मता ॥ २२३. सम्प्रदानं तदैव स्यात् पूनानुग्रहकाम्यया । दीयमानेन संयोगात् स्वामित्वं लभते यदि॥ सम्प्रदानादयः संज्ञा रुचिधारिविवर्जिताः। लोकोपचारतः सिद्धाः सुखबोधाय दर्शिताः॥ सर्वाबाधाप्रशमनम् - - - - - - - - . . . ॥ २२६. सर्वासु च विभक्तिषु - - - - . . . . . . . । - ....... . . . यन्न व्येति तदव्ययम्॥ २२७. सहेतिकाराणि समासमन्तभाक् ॥ सहैव दशभिः पुत्रैर्भार वहति गर्दभी॥ २२९. सामान्यानामसंबन्धात् तौ विशेष व्यवस्थितौ । रूपाभेदाद् विशेषं तमभिव्यक्तुं न शक्नुतः॥ २३०. सामीप्येऽथ व्यवस्थायां प्रकारेऽवयवे तथा। चतुर्वर्थेषु मेधावी आदिशब्दं तु लक्षयेत् ॥ २३१. सा हि तस्य धनक्रीता प्राणेभ्योऽपि गरीयसी। आदन्तेन समासोऽयम् आदिति हि प्रवर्तते ॥ २३२. सिद्धस्याभिमुखीभावमात्रमामन्त्रणम् . . . . . . २३३. सुखादिभ्य इनेव स्याद् बाहूरुभ्यां बलादपि । सुखी दुःखी अलीकी च करुणी कृपणी हली॥ २३४. सुपां सुपा तिङा नाम्ना धातुनाऽथ तिङां तिङा। सुबन्तेनेति विज्ञेयः समासः षड्विधो बुधैः॥ २६४ २२८. ३४३ २८७ ५४४ २४० १२८ ४७९ २६४
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy