SearchBrowseAboutContactDonate
Page Preview
Page 730
Loading...
Download File
Download File
Page Text
________________ ६८८ १३१. १३२. १३३. १३४. १३५. १३६. १३७. १३८ . १३९. १४०. १४१. १४२ . १४३. १४४. १४५. १४६. १४७. कातन्त्रव्याकरणम् पचतो धनमित्येवं तिङोऽपि स्याद् धनान्वयः । क्रियायास्तु विशेष्यत्वे सर्वमेतददूषणम् ॥ पञ्चगवं दशग्रामी त्रिफलेति तु रूढितः ॥ पण्डितेषु गुणाः सर्वे मूर्खे दोषाश्च केवलाः । तस्मान्मूर्खसहस्रेभ्यः पण्डितैको विशिष्यते ॥ पतिरेको गुरुः स्त्रीणां वर्णानां ब्राह्मणो गुरुः ॥ पीता वर्षाय विज्ञेया दुर्भिक्षाय सिता मता । बाताय कपिला विद्युद् आतपाय च रोहिणी ॥ शेषः ॥ समासमिङ्गयेत् ॥ पुंनपुंसकयोः पुनर्बुवंस्तत्र पूर्वमध्यान्तसर्वान्यपदप्राधान्यतः पुनः । प्राच्यैः पञ्चविधः प्रोक्तः समासो वाभटादिभिः ॥ पौत्रदौहित्रयोर्लोकि विशेषो नास्ति कश्चन ॥ प्रकृतेर्विकृतेर्वाऽपि यत्रोक्तत्वं द्वयोरपि । गृह्णाति बाचकः संख्यां प्रकृतेर्विकृतेर्नहि ॥ प्रकृत्युच्छेदसंभूतं किञ्चित् काष्ठादि भस्मवत् । किञ्चिद् गुणान्तरोत्पत्त्या सुवर्णादिविकारवत् ॥ प्रत्यग्रथादिणु शाल्लांशात् कलकूटाश्वकादपि । काम्बोजादेः सदा भेदात् प्रयोगो नैव दृश्यते ॥ प्रत्याख्यातुमिहाख्यातमिति तन्त्रान्तरोदितम् । स्वीकर्तुमथवाऽस्माकं पक्षपातो न विद्यते ॥ प्रदीयतां दाशरथाय मैथिली ॥ प्रपरापसमन्ववनिर्दुरभिव्यधिसूदतिनिप्रतिपर्यपयः । उप आङिति विंशतिरेव सखे उपसर्गविधिः कथितः कविना !! क्विबादयः ॥ प्रयोजके गुणे योग्ये धातुभ्यः स्युः प्राक् समासात् पदार्थानां निवृत्तिर्योत्यते नत्रा । स्वभावतो निवृत्तानां रूपाभेदादलक्षिता । ३६ ३२४ ३०८ ४१५, ४१७ १६४ १३१ २६४ ३३ २१ ८६ ७३, ७७ १८ ३९ ५३, ४३३ ११,१४ १०९ २९५
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy