SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् २४. संख्यादेर्गुणात् संख्यादेर्गुपाशब्दात् कृषिविषये कृधातोर्योगे डाच्प्रत्ययो भवति । द्विगुणकर्षं क्षेत्रस्य करोति द्विगुणाकरोति क्षेत्रम् । त्रिगुणकर्षं क्षेत्रस्य करोति त्रिगुणाकरोति क्षेत्रम् || २४ | ६६२ २५. समयाद् यापनायाम् समयशब्दाद् यापनायां गम्यमानायां कृधातोर्योगे डाच्प्रत्ययो भवति । कर्तव्यस्यावसरप्राप्तिः : समयः समयस्य कालहरणं यापना । समयाकरोति कालहरणं करोतीत्यर्थः । यापनायामिति किम् ? समयं करोति । शपथं करोतीत्यर्थः ||२५| २६. सपत्रनिष्पत्राभ्यामतिव्यथने सह पत्रेण सपत्रः । निर्गतं पत्रमस्मादिति निष्पत्रम् । अतिव्यथनम् अतिपीडनम् । अतिव्यथनेऽर्थे सपत्रनिष्पत्राभ्यां डाच् प्रत्ययो भवति । सपत्राकरोति मृगम् । सपत्रं शरमस्य शरीरे प्रवेशयतीत्यर्थः । निष्पत्राकरोति, शरीराच्छरमपरपार्श्वे निष्क्रामयतीत्यर्थः । अतिव्यथन इति किम् ? वृक्षं सपत्रं करोति प्रावृट् । निष्पत्रं करोति ग्रीष्मः || २६ | २७. निष्कुलान्निष्कोषणे निष्कुलशब्दान्निष्कोषणेऽर्थे डाच्प्रत्ययो भवति । मध्यस्थितानामवयवानां बहिर्निष्कासनं निष्कोषणम् । निष्कुलाकरोति दाडिमम् । निष्कोषण इति किम् ? निष्कुलं करोति शत्रुम् ||२७| २८. प्रियसुखाभ्यामानुकूल्ये अनुकूलस्य भाव आनुकूल्यम् । तस्मिन्नर्थे वर्तमानाभ्यां प्रियसुखाभ्यां डाच्प्रत्ययो भवति । प्रियाकरोति, सुखासुखं करोत्यौषधम् ||२८| २९. दुःरवात् प्रातिकूल्ये दुःखशब्दात् प्रातिकूल्येऽर्थे डाच् प्रत्ययो भवति । गुवदिश्चित्तस्य पीडनम् प्रातिकूल्यम् । दुःखाकरोति । प्रातिकूल्य इति किम् ? दुःखं करोति कदन्नम् ।। २९ । ३०. शूलात् पाके शूलशब्दात् पाकेऽर्थे डाच्प्रत्ययो भवति । शूले पचति मांसम् - शूलाकरोति । पाक इति किम् ? शूलं करोति कदन्नम् ||३०|
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy