SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाध्याये चतुर्थः कारकपादः उदुम्बरास्तिलखला मद्रका वा युगन्धराः । भूलिङ्गाः शरदण्डाश्च शाल्लावयवसंज्ञिताः ॥ " शाल्लाया अपत्यं पौत्र इत्यभिधानादणेव । शाल्लस्य निवासः शाल्लो जनपदः । तदवयवा उदुम्बरादय ईदृशान्येवोदाहरणानि । अबहुत्वे तु 'औदुम्बरि:' इत्यादि । ‘औदुम्बरः' इत्यणन्तमपि दृश्यते । कम्बोजस्यापत्यं काम्बोजः । एवं चोल: केरलः, शकः । अभेदोपचाराद् एभ्यो रूढलक्षणोऽण् नास्तीत्यर्थः । रूढेभ्यो राज्ञि चाभिधेये यथोक्ताः प्रत्ययास्तेषां लुगिति वक्तव्यम् | नैवम् । यथा - यः पञ्चालानां राजा स पञ्चालस्यापत्यमिति पाञ्चालो भविष्यति । यस्त्वाद्यः पञ्चालः, स पञ्चालस्यापत्यं न भवतीति तत्र प्रत्ययो न स्यात् । यस्यापत्यप्रत्ययस्यास्वरपूर्वस्य 'यिन्नायिषु' इत्यत्र च राज्ञोऽपि ग्रहणं स्यात् ? सत्यम् । राज्ञि चाभिधेयेऽभिधानादेषां लुगपि - पञ्चालानां राजानोऽपि पञ्चाला इत्यादि । कुन्त्यवन्ति कुरुपाण्डु अभेदाच्च स्त्रियां सदा । नापत्यप्रत्ययो दृष्टः कुन्त्यवन्ती कुरूरिति ॥ १ ॥ अदन्ताच्च स्त्रियां नैव शूरसेनी यथा मद्री राज्ञी भार्गी भवेदिति ॥ २॥ अरूढाच्च प्रवक्ष्यामि वतण्डी स्त्रीति पूर्ववत् । प्राच्यभर्गादिवर्जिताः। आङ्गिरस्यां स्त्रियां ण्यस्य वातण्ड्यायाश्च किं लुका ॥ ३ ॥ इणो बहुस्वरात् प्राच्याद् बहुत्वे त्वस्त्रियां तथा । ज्ञेयमप्राच्याहास्तिदासयः ॥ ४॥ उपकादेश्च नोच्यते । पन्नगारा इति भेदाभेदाद् विभाषेयम् प्रत्ययस्यानुसारेण एवमन्येऽनुसर्तव्याः औपकायनाः ॥५॥ १९ उपका संज्ञाशब्दा हि तद्धिताः । न व्युत्पाद्या लोकसिद्धाः कस्तान् कार्त्स्न्येन वक्ष्यति ॥ ६ ॥ लुग्विधानमिदं यच्च दिङ्मात्रमिह दर्शितम् । तन्मन्दमतिबोधाय साधुदृष्ट्या तु निष्फलम् ॥ ७।२९०।
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy