SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ ४९३ नामचतुष्टयाध्याये षष्ठस्तद्धितपादः [रूपसिद्धि] १. चतुर्थः । चतुर्णां पूरणः । चत्वार् + 2 + ड + सि | “संख्यायाः पूरणे डमौ' (२।६।१६) से 'ड' प्रत्यय, प्रकृत सूत्र से थ - आगम, इ-अनुबन्ध से थकारोत्तरवर्ती अकार का लोप, “चतुरो वाशब्दस्योत्वम्” (२/२/४१) सूत्र द्वारा वा शब्द को उ आदेश, लिङ्गसंज्ञा, सि - प्रत्यय तथा स् को विसगदिश । २. षष्ठः । षण्णां पूरणः । षष् + थ+ड + सि । पूर्ववत् प्रक्रिया तथा “तवर्गस्य षटवर्गाट्टवर्ग:" (३।८।५) से थ् को ठ् आदेश, लिङ्गसंज्ञा, सिप्रत्यय तथा स् को विसईदेश || ३८५। ३८६. कतिपयात् कतेः [२।६।२०] [सूत्रार्थ] कति एवं कतिपय शब्दों से पूरण अर्थ में 'थ' प्रत्यय होता है ।।३८६ । [दु० वृ०] कतिपयात् कतेश्च पूरणेऽर्थे थो भवति । कतिपयथः, कतिथः ।। ३८६ । [दु० टी०] कति० । आभ्यां डो नास्त्यसंख्यावाचित्वात् । पूरणे 'थ' इह प्रत्ययो विधीयते । अर्थं प्रति प्रकृतिप्रत्यययोः सामर्थ्याद् भिन्नविभक्तिनिर्देशोऽनुष्टुब्भङ्गनिरासार्थ एव स्त्रियां तु कतिथी, कतिपयधी ।।३८६। [वि० प०] कति० । आभ्यामसंख्यावाचित्वाड्डप्रत्ययो नास्ति । कतिपयात् कतेरिति पञ्चम्यन्तात् थप्रत्यय एव पूरणे विधीयते । न चात्रागमत्वेऽस्य पूरणार्थोऽभिधेयो युज्यते, आगमान्तानामनन्यार्थत्वात् । स्त्रियां तु कतिथी, कतिपयथी, नदादेराकृतिगणत्वात् ।। ३८६। [क० च०] कति० । भिन्नविभक्तिनिर्देशोऽनुष्टुप्पूरणार्थः । न चात्रागमेति प्रमाणमुच्यते । "कतेश्च जस्शसोः' (२।१।७६) इत्यनेन लुग् यथा स्याद् आगमान्तानामनन्यार्थत्वात् । अथ किमनेनैकान्तिकं यतस्तस्य प्रत्ययत्वमपि ? सत्यम् |प्रत्ययबाहुल्यसाहचर्यात् ।। ३८६ । [समीक्षा] पूर्ववर्ती सूत्र की समीक्षा द्रष्टव्य ।
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy