SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ ४८८ कातन्त्रव्याकरणम् ११ - १३. तेजस्वी ।तेजोऽस्त्यस्य ।तेजस् + विन् + सि । पयस्वी |पयांसि सन्त्यस्य । पयस् + विन् + सि । मायावी । मायाऽस्त्यस्य । माया + विन् + सि । सर्वत्र प्रकृत सूत्र से विन् प्रत्यय, लिङ्गसंज्ञा, सिप्रत्यय, न् की उपधा को दीर्घ, नलोप तथा सिलोप | १४ - १५. दण्डी । दण्डोऽस्त्यस्य । दण्ड + इन् + सि । मायी । मायाऽस्त्यस्य । माया + इन् + सि । उभयत्र प्रकृत सूत्र से इन् प्रत्यय, लिङ्गसंज्ञा, सिप्रत्यय, न् की उपधा को दीर्घ, नलोप तथा सिलोप ||३८१ । ३८२. संख्यायाः पूरणे डमौ (२।६।१६) [सूत्रार्थ] संख्यावाची शब्द से पूरण अर्थ में 'ड' तथा 'म' प्रत्यय होते हैं ।। ३८२ । [दु० वृ०] सङ्ख्यायाः पूरणेऽर्थे डमौ भवतः । व्यवस्थितवाधिकाराद् वाऽसंख्यादेन्तिायाश्च मो भवति, शेषाच्च डः । एकादशानां पूरणः एकादशः, एकादशी । एवं पञ्चमः, पञ्चमी। संख्यायाः पूरण इति किम् ? एकादशानां पञ्चानां वा उष्ट्रिकाणां (मुष्टिकानाम्) पूरणो घटः ।।३८२। [दु० टी०] व्यवस्थितवाधिकाराद् वेति । वाशब्देनाभिधानाद् वेति मन्तव्यम् । ऋषिवचनेषु तु संख्यादेरपि नान्ताया मो दृश्यते । प्राप्ते द्वादशमे वर्षे यः कन्यां न प्रयच्छति' । प्रधानस्य नदादित्वाद् अप्रधानात् स्त्रियामादा - प्रियैकादशा, प्रियपञ्चमा । ननु संख्याशब्दश्च द्विधा - संख्यानप्रधानः, संख्येयप्रधानश्च । यस्तावत् संख्यानप्रधानस्तत्रैवेष्टसिद्धिः ।या तु संख्या संख्येयप्रधाना तत्र संख्यानस्य गुणभूतत्वात् संख्येयपूरणे प्राप्नुतः । यथा पञ्चानां मुष्टिकानां पूरणो घटः, तथा विंशत्योदरपि । विंशतेर्मुष्टिकानां पूरणो घट इति । आदशभ्यः संख्याः संख्येये, ततः परं संख्यानेऽपि वर्तन्ते । संख्येयपूरणोऽपि द्विधा । प्रतिलब्धपञ्चव्यपदेशानां संख्येयविशेषाणां केनचिद् द्रव्येणातिरिक्तीकरणं पूरणं संख्येयवर्गान्तर्भावो वा अप्रतिलब्धपञ्चव्यपदेशानां संख्येयविशेषाणां येन संजातेन पञ्च वाच्या भवन्ति, तत्र यदा संख्येयवर्गान्तर्भावण पूरणं तदेष्टसिद्धिरिति । नैवम्, पूर्यतेऽनेनेति पूरयतीति वा करणे कर्तरि वा युट् । संख्याया इति कर्मणि षष्ठी ।
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy