SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ ४६८ कातन्त्रव्याकरणम् [रूपसिद्धि] १. कृकवाकव्यम् । कृकवाकुभ्यो हितं पयः । कृकवाकु +यत् +सि | प्रकृत सूत्र से यत् प्रत्यय, अनुबन्धलोप, “उवर्णस्त्वोत्वमापाद्यः' (२/६/४६) से उ को ओ - आदेश "कार्याववावावादेशावोकारौकारयोरपि" (२/६/४८) से ओ को अव् आदेश, लिङ्गसंज्ञा तथा विभक्तिकार्य। २. वधव्यः । वधूभ्यो हितो देशः । वधू+यत् +सि । प्रकृत सूत्र से यत् प्रत्यय, अनुबन्धलोप, ऊ को ओ-आदेश, ओ को अवादेश, लिङ्गसंज्ञा तथा विभक्तिकार्य । ३. गव्यम् । गोभ्यो हितं वनम् | गो +यत् +सि | प्रकृत सूत्र से यत् प्रत्यय, अनुबन्धलोप, ओ को अवादेश, लिङ्गसज्ञा, प्रथमा विभक्ति- एकवचन में सिप्रत्यय तथा “अकारादसंबुद्धौ मुश्च" (२/२/७) से मु-आगम-सिलोप ।।३७७। ३७८. उपमाने वतिः [२/६/१२] [सूत्रार्थ] सादृश्य अर्थ में उपमानभूत पद के बाद वति प्रत्यय होता है ||३७८ । [दु० वृ०] उपमितिरुपमानम् । उपमानेऽर्थे वतिर्भवति । राजेव वर्तते-राजवत् । ब्राह्मणस्येव वृत्तिरस्येति ब्राह्मणवत् । मथुरायामिव पाटलिपुत्रे प्रासादः मथुरावत् । राज्ञेव व्यवहृतमनेन - राजवत् । देवमिव भवन्तं पश्यामि - देववत् । पर्वतादिवासनादवरोहति - पर्वतवत् । ब्राह्मणायेव देवदत्ताय ददातीति - ब्राह्मणवत् । अत्रापि तदर्हमिति परैरेष्टव्यमेव । गुणसाम्येऽपि देवदत्त इव स्थूलः- देवदत्तवत् । गुणहीनादा. - अन्धवत्, जडवत् । द्रव्यसाम्येऽपि देवदत्त इव गोमान् - देवदत्तवत् । सद्भावात् क्रियासाम्यमस्तीति सर्वत्र भवितव्यमेव ।। ३७८। [दु० टी०] उप० । उपमितिरुपमानमिति । यद्यपि येनोपमीयते यच्चोपमीयते ताभ्यामौपम्यं संभवति, तथाप्यप्रधानादेव वतिरिववत् प्रवर्तते प्रधानस्य क्रियाभिसम्बन्धात् ।
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy