________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः [रूपसिद्धि]
१. उपकुम्भम्, उपकुम्भेन । उपकुम्भ + टा | कुम्भस्य समीपम्, तेन । अव्ययीभाव समासादि । प्रकृत सूत्र द्वारा वैकल्पिक 'टा' प्रत्यय को अमादेश तथा “अकारे लोपम्" (२।१।१७) से पूर्ववर्ती अकार का लोप । पक्ष में "इन टा" (२।१।२३) से टा को 'इन' आदेश तथा "अवर्ण इवणे ए" (१।२।२) से अ को ए-इ का लोप |
२. उपकुम्भम्, उपकुम्भे। उपकुम्भ + ङि । कुम्भस्य समीपम्, तस्मिन् । प्रकृत सूत्र से ङि के स्थान में विकल्प से 'अम्' आदेश तथा पूर्ववर्ती अकार का लोप । पक्ष में "अवर्ण इवणे ए"(१।२।२) से अ को ए एवं परवर्ती इकार का लोप ।।२८७।
२८८.. अन्यस्माल्लुक् [२।४।३] [सूत्रार्थ]
अव्ययीभाव - समासवाले, अकारान्तभिन्न शब्द से परवर्ती विभक्तियों का लुक् होता है ।।२८८।
[दु० वृ०]
अकारान्ताद् योऽन्योऽव्ययीभावसमासस्तस्माद् विभक्तीनां लुग् भवति । उपवधु, उपकर्तृ ।।२८८।
[दु० टी०]
अन्यस्मात् । ननु अनव्ययम् अव्ययं भवतीत्यन्वर्थसंज्ञया "अव्ययाच्च" (२।४।४) इति लुकि सिद्धे यद् वचनमिदं तज्ज्ञापयति-अव्ययत्वमस्य नास्तीति । तेन ‘उपाग्निकम्' इति क एव, अक् न स्यात् । उपवधुम्मन्यः' इत्यत्र "हस्वान्मोऽन्तश्च" (४।१।२२) भवति । 'उपकुम्भीभवति' इत्यत्र च अवर्णस्य च्वावीत्वं भवति । यथा अनव्ययस्यैवेति तत्र मतम् । यथा दोषो भवति, दिवा भवति । तथा 'उपायस्कारः' इत्यत्रानव्ययविसृष्टस्तु सकारम् आपद्यते । कथं ज्ञापकम् - अनव्ययपूर्वोऽपि दृश्यते । यथा- 'द्विमुनि, त्रिमुनि' इति ? सत्यम् । नात्राव्ययीभावोऽन्वर्थो गृह्यते । किन्तर्हि लोकोपचारात् सिद्ध इत्यक्प्रत्ययादयोऽपि तत्र न भवन्ति । मुख्यस्याव्ययस्य पूर्वाचार्यसम्मतस्यैव ग्रहणादिति । 'उपकर्तृ' इत्यत्र “लुग्लोपे न प्रत्ययकृतम्" (कलाप०