SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ ४५७ नामचतुष्टयाध्याये षष्ठस्तद्धितपादः अत एव ज्ञापकात् कः । यथासम्बन्धमिति । यथासम्भवसम्बन्धमित्यर्थः । इत्यादीति | प्रत्यनुभ्यामीपलोमकूलानीत्यादयः । एवमन्येऽपि टीकायामूहनीयाः ।। ३७४ | [समीक्षा] प्रकृत सूत्र में निर्दिष्ट 'दीव्यति, संसृष्ट' आदि अर्थों में ठक् प्रत्यय का विधान करके आक्षिकः, दाधिकः आदि शब्दरूप पाणिनीय व्याकरण में भी सिद्ध किए गए हैं, परन्तु प्रायः प्रत्येक अर्थ के लिए स्वतन्त्र सूत्र बनाया गया है। जैसे – “तेन दीव्यति, खनति, जयति, जितम्, संस्कृतम्, तरति, चरति, संसृष्टे, तदस्य पण्यम्, शिल्पम्, प्रहरणम्, तत्र नियुक्तः, तेन क्रीतम् , तदर्हति' (अ० ४/४/२,३,५,८, २२,५१,५५,५७,६९;५/१/३६,६३) । इस प्रकार सूत्रसंख्या की दृष्टि से पाणिनीय व्याकरण में गौरव ही कहा जाएगा। [रूपसिद्धि] १. आक्षिकः । अक्षैर्दीव्यति । अक्ष + इण् । “वृद्धिरादौ सणे" (२/६/४७) से आदि स्वरकी वृद्धि, "इवर्णावर्णयोर्लोपः स्वरे ये च" (२/६/४४) से क्षकारोत्तरवर्ती अकार का लोप, “धातुविभक्तिवर्जमर्थवल्लिङ्गम्" (२/१/१ ) से 'आक्षिक' की लिङ्ग संज्ञा, प्रथमाविभक्ति - एकवचन में सिप्रत्यय तथा “रेफसोर्विसर्जनीयः" (२/ ३/६३) से विसगदिश । __२. दाधिकम् । दध्ना संसृष्टम् । दधि + इकण् +सि । आदिवृद्धि, इकारलोप तथा विभक्तिकार्य । ३. मारीचिकम् | मरीचैः संसृष्टम् । मरीच +इकण् +सि । पूर्ववत् प्रक्रिया । ४. गौपुच्छिकः । गोपुच्छेन तरति । गोपुच्छ+इकण् +सि । पूर्ववत् । ५. काण्डप्लविकः । काण्डप्लवेन तरति । काण्डप्लव +इकण् +सि । पूर्ववत् । ६. आश्वमेधिको ब्रह्महत्यायाः । अश्वमेधेन तरति । अश्वमेध +इकण् +सि । पूर्ववत् । ७- १०. शाकटिकः । शकटेन चरति । शकट +इकण् +सि | घण्टिकः । घण्टया चरति । घण्टा +इकण् +सि । प्लविकः । प्लवेन चरति । प्लव +इकण् +सि |शाविरिकः । शृङ्गवेरेण चरति । शृङ्गवेर + इकण् +सि । पूर्ववत् प्रक्रिया ।
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy