SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाध्याये चतुर्थः कारकपादः के प्रारम्भ में प्रकृत सूत्र उपस्थित करके ऐसे शब्दरूपों को बताया है जो अनेक कारकों में समान होते हैं तथा उनमें विशेष विधान किया जाता है । [ विशेष ] १. सूत्रपठित 'अव्ययीभावात्' तथा 'अकारान्तात्' इन दो पदों में कौन विशेष्य तथा कौन विशेषण है - इसके निर्धारणार्थ 'विशेष्य-विशेषण' शब्दों की परिभाषाएँ व्याख्याकारों ने प्रस्तुत की हैं । जैसे - विशेष्य | विशिष्यते यत् तद् विशेष्यम् | शाब्दबोधे चरमप्रतीयमानत्वं विशेष्यत्वम् । विशेषण । विशिष्यते येन तद् विशेषणम् । शाब्दबोधे प्राक् प्रतीयमानत्वं विशेषणत्वम् । विशेष्य- विशेषणकी समानविभक्त्यादिपरता ७ विशेष्यस्य हि यल्लिङ्गं विभक्तिर्वचनं च यत् । तानि सर्वाणि योज्यानि विशेषणपदेऽपि च ॥ क्रियाविशेषण में औत्सर्गिक एकवचनादि का प्रयोग - क्रियाविशेषणानामेकत्वं कर्मत्वं नपुंसकत्वं च । २. उद्देश्यविधेयभाव में लिङ्गादियोजना की अनिवार्यता नहीं - यदुद्दिश्य क्रिया प्रवर्तते तद् उद्देश्यम्। विधीयते यत् तद् विधेयम् । उद्देश्यविधेयभावे लिङ्गादेर्नास्ति तन्त्रता । यथा - 'वेदाः प्रमाणम्, विद्या धनम्, बलं बन्धुः' इत्यादि । 'जन्मभूमि : स्वर्गादपि गरीयसी, आत्मीयाश्छात्राः, स एव धनी' आदि में समानता । [ रूपसिद्धि ] १. उपकुम्भम्। उपकुम्भ + सि । कुम्भस्य समीपम् । अव्ययीभावसमास । प्रकृतसूत्र से 'सि' प्रत्यय को 'अम्' आदेश तथा " अकारे लोपम्” (२।१।१७ ) से पूर्ववर्ती अकार का लोप || २८६ । २८७ वा तृतीयासप्तम्योः [ २।४।२] [ सूत्रार्थ ] अव्ययीभावसमासवाले अकारान्त शब्द से परवर्ती तृतीया तथा सप्तमी विभक्ति के स्थान में वैकल्पिक 'अम्' आदेश होता है || २८७ |
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy