SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाध्याये षष्ठस्तद्धितपादः ४२९ [समीक्षा] कुञ्जादि शब्दों से गोत्रापत्य अर्थ में 'कौञ्जायन्यः, नाडायनः' आदि शब्दों के साधनार्थ पाणिनि ने ‘च्फञ् ' प्रत्यय का विधान किया है - "गोत्रे कुआदिभ्यश्च्फञ् " (अ०४/१/९८), "आयनेयीनीयियः फढखछघां प्रत्ययादीनाम् " ( अ० ७/१/२) से फू को आयन् आदेश होता है । कातन्त्रकार ने साक्षात् ही आयनण् प्रत्यय किया है । कुञ्जदि के आकृतिगण होने से प्रयोगानुसार अनेक शब्दों का समावेश परवर्ती आचार्यों ने किया है । [रूपसिद्धि] १. कौआयन्यः । कुञ्जस्य गोत्रापत्यं पुमान् । कुञ्ज + ङस् + आयनण् + ण्य + सि । प्रकृत सूत्र से आयंनण् प्रत्यय, नडादि से पूर्ववर्ती होने के कारण ण्यप्रत्यय, आदिवृद्धि, अकारलोप, लिङ्ग संज्ञा, सिप्रत्यय तथा सकार को विसगदिश । २. कौञ्जायन्यौ । कुञ्जस्य गोत्रापत्ये पुमांसौ । कुञ्ज + ङस् +आयनण् + ण्य + औ । प्रकृत सूत्र से आयनणू, ण्य, आदिवृद्धि, अकारलोप तथा " ओकारे औ औकारे च" ( १/२/७ ) से अकार को औकार - परवर्ती औ का लोप । ३ - ४. ब्राध्नायन्यः । ब्रध्नस्य गोत्रापत्यं पुमान् । ब्रध्न + ङस् + आयनण् + ण्य + सि | ब्राघ्नायन्यौ |ब्रध्नस्य गोत्रापत्ये पुमांसौ । ब्रध्न + ङस् + आयनण् + ण्य + औ । आयनण् – ण्य प्रत्यय, आदिवृद्धि तथा विभक्तिकार्य । - ७. नाडायनः । नडस्य गोत्रापत्यं पुमान् । नड + ङस् + आयनण् + सि । चारायणः । चरस्य गोत्रापत्यं पुमान् । चर + ङस् + आयनण् + सि । मौञ्जायनः । मुञ्जस्य गोत्रापत्यं पुमान् । मुञ्ज + ङस् + आयनण् + सि । प्रकृत सूत्र से आयनण् प्रत्यय, अनुबन्धलोप, आदिवृद्धि तथा विभक्तिकार्य ॥ ३६९। ३७०. स्त्र्यत्र्यादेरेयण् [२/६/४] [सूत्रार्थ] स्त्रीलिङ्गवाले आ - ई - ऊ - तिप्रत्ययान्त तथा अत्र्यादि गणपठित शब्दों से अपत्य अर्थ में एयण् प्रत्यय होता है || ३७०।
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy