________________
३८०
कातन्वव्याकरणम्
पुंवदिति पुवन्न भवति इति वाक्यशेषः । यथा पुंसः स्त्रीप्रत्ययो न भवति । एवं भाषितपुंस्कस्यापि तुल्याधिकरणे पदे न स्यादित्यर्थः । एवं सति एनी भार्या यस्य स एतभार्य इत्यत्र स्त्रीप्रत्ययस्य निवृत्तौ स्त्रीत्वमस्तीति नकारस्य स्थितिः स्यात् । पट्वी भार्या यस्य स ‘पटुभार्यः' इत्यत्र स्त्रीप्रत्ययस्य स्थानिवद्भावाद् वत्वं स्यात् । गार्ग्यश्च ता वृन्दारिकाश्चेति गर्गवृन्दारिका इत्यत्र च स्त्रीत्वमस्तीति ण्यस्य लुक् न स्यात् । किं च रूढानां दरदादीनां स्त्रियामपत्येऽभेदोपचार एव नित्यमभिधानाद् दरदोऽपत्यं स्त्री दरत् दारदवृन्दारिकेति शब्दस्य पुंवद्भावो न स्यात् । एवम् इडविट् । ऐडविडवृन्दारिका । पृथुक - पाथुकवृन्दारिका ।उषिज-औषिजवृन्दारिका । नैतदेवम् – प्रसज्यप्रतिषेधोऽयम् । ऊङोऽभावोऽनूङ् । भाषितपुंस्कादनूङ् यस्मिन्निति भिन्नाधिकरणेन बहुव्रीहिणा शब्द उच्यते, स च स्त्रियां वर्तमान इति । कथं स्त्रियामिति पूर्वपदस्य विशेषणं लभ्यते ? सत्यम् । पुमानिव पुंवदिति वचनात् नपुंसकं हि साधारणरूपम् अर्थादिह स्त्री प्रतीयते लोकोपचारश्चैवमिति । तथा चैवम् भाषितपुंस्कं पुंवदायावित्यत्र प्रतिपत्तव्यमेव, उभयविशेषणं वा । यथा “ओदन्ता अ इ उ आ निपाताः" (१/३/१)। साहचर्याद् वेति । कर्मधारये तु न विद्यते ऊङ् यस्मादसावनूङ् ।
उभयपक्षेऽपि रूपातिदेशोऽयं पुंवाचकस्य नाम्नो यद् रूपं स्त्र्यर्थाभिधायिनोऽप्यान्तरतम्यात् तद् भवतीत्यर्थः । कथं द्रोणीभार्यः, कुटीभार्य इति । भाषितः पुमान् येन शब्देन स भाषितपुंस्क इति प्राप्नोति ? नैवम् । समानायामाकृतौ पुंवद्भावः कथं भिन्नायामाकृतौ भवति । यस्मादर्थोऽन्यपदार्थत्वेनाश्रितो भाषितः पुमान् यस्मिन्नर्थे स भाषितपुंस्क इति । तथाहि द्रोणशब्द: पुंसि मानार्थः जलक्षेपणे च स्त्रियामिति । कुटशब्दश्च घटे पुंसि अल्पावासे च स्त्रियामिति नात्रैकजातिरिति । सोऽपि न सर्वः, अपि तु प्रत्यासत्तेः शब्दस्य प्रवृत्तिनिमित्तम्, स एव विज्ञायते । यदि येन केनचिच्छब्देन भाषितपुंस्क उच्यते, तदा भाषितपुंस्कग्रहणमनर्थकं स्याद् व्यावृत्तेरभावात् । कुंतः पुनरिदं चोद्यम् । अङ्गारकाः शकुनयस्तेषां कालिकाः स्त्रियः कालिकाः वृन्दारिकाः प्राप्नुवन्ति । क्षेमवृत्तयः क्षत्रियास्तेषां तनुकेश्यः स्त्रियः तनुकेशीवृन्दारिकाः, क्षेमवृत्तिवृन्दारिकाः प्राप्नुवन्ति । हंसस्य वरटा, कच्छपस्य द्रोणी, ऋष्यस्य रोहिता, अश्वस्य वडवा, पुरुषस्य योषित्, अङ्गारकत्वादिर्जातिः । कालिकादिषु शब्दान्तरेषु संभवतीति नात्रोङन्तादन्योऽनूङ् स्त्रीप्रत्यय आश्रीयते पूर्वोक्तदोषप्रसङ्गात् ।