SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाध्याये पञ्चमः समासपादः ३६५ ६. अतिशीतम् । शीतानामतिक्रमः । शीत + आम् + अति । पूर्ववत् समासादि । ७. अतितैसृकम् । तैसृकाणामाच्छादनानां न सम्प्रत्युपभोगकालः । तैसृक + आम् + अति । पूर्ववत् समासादि । ८. इतिपाणिनि । पाणिनिशब्दो लोके प्रकाशते । पाणिनि + सु + इति । पूर्ववत् 1 समासादि, अव्ययसंज्ञा होने से " अव्ययाच्च" (२ / ४ / ४) से सिलोप । ९. तत्पाणिनि । पूर्ववत् । १०. अनुरथम् । रथस्य पश्चात् । रथ + ङस् + अनु । अव्ययीभाव समासादि पूर्ववत् । ११ . अनुरूपम् । रूपस्य योग्यम् । रूप + ङस् + अनु | पूर्ववत् समासादि तथा सि प्रत्यय को अम् आदेश | १२. प्रत्यर्थम् । अर्थमर्थं प्रति । अर्थ + अम् + प्रति । वीप्सार्थ में समास आदि, सि को अम् आदेश | १३ . यथाशक्ति । शक्तिमनतिक्रम्य । शक्ति + अम् + यथा । पूवर्वत् समासादि तथा सि - प्रत्यय का लोप । १४. अनुज्येष्ठम्। ज्येष्ठमनुक्रम्य । ज्येष्ठ + अम् + अनु । पूर्ववत् समास आदि । १५. सकिखि। किख्याः सदृशम् । किखि + ङस् + सह | सादृश्यार्थ में समास । १६. सतृणम् । तृणमप्यपरित्यज्य । तृण + अम् + सह | साकल्य अर्थ में समास | १७. साग्न्यधीते। अग्निग्रन्थपर्यन्तम् अधीते । अग्नि + अम् + सह, पर्यन्त अर्थ में समास || ३५१ | ३५२. स नपुंसकलिङ्गं स्यात् [२/५/१५] [सूत्रार्थ] अव्ययीभावसमासविशिष्ट पद नपुंसकलिङ्ग होता है ।। ३५२ । [दु० वृ०] सोऽव्ययीभावसमासे नपुंसकलिङ्गं स्यात् । तथा च उदाहृतम्, उदाह्नियते च । समत्वं भूमेः - समंभूमि, समंपदाति । तथा सुषमम्, विषमम्, निःषमम्, दुःषमम्, अपर
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy