SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ३४१ नामचतुष्टयाध्याये पञ्चमः समासपादः इयं तु व्याख्या पजीकृतः स्वकपोलकल्पितैव । पाणिन्यनुसारिणस्तु तस्य गुणस्य गन्धादेर्विशेषणैर्मृद्वादिभिः समासो न भवतीत्यर्थ इत्याहुः । यथा चन्दनस्य मृदुर्गन्धः । मृदुशब्दोऽत्र गन्धस्यैव विशेषणम् । एष पक्षस्तु सापेक्षत्वादेव समासो न भवतीति टीकाकृतैवोक्तत्वात् पञीकृता नोद्भावित इति । प्रतिपदविहितेति परमते संबन्धषष्ठीभिन्ना या षष्ठी सा प्रतिपदशब्देन नोच्यते इति भावः । इदं पुनरभ्युपगमवादेन दर्शितमिति । इदम्-शब्देनात्र द्वितीया-तत्पुरुष एवोच्यते । ननु यदि बहुव्रीहिरेव परमार्थत आश्रीयते तदा प्राप्ता नदी येनासौ प्राप्तनदिरित्यत्र नदीलक्षणकप्रत्ययो नित्यं स्यात् । नैवम्, कप्रत्ययस्याभिधानमाश्रित्य प्रवृत्तत्वात् । हेमकरस्तु बहुव्रीहौ तत्पुरुषोऽभ्युपगन्तव्यः इत्यर्थ इत्याचष्टे ||३४५। [समीक्षा] पाणिनि ने तत्पुरुष-संज्ञा तथा विधिसूत्रों के लिए पर्याप्त विस्तार का आश्रय लिया है। सूत्र "तत्पुरुषः" (२।१।२२) से लेकर सूत्र “क्त्वा च" (२।२।२२) तक ७३ सूत्रों में यह विस्तार द्रष्टव्य है । कातन्त्रकार शर्ववर्मा ने लोकाभिधान के आश्रय से एक ही सूत्र बनाकर संक्षिप्त मार्ग का आश्रय लिया है । उनके अभिप्राय को व्याख्याकारों ने स्पष्ट किया है और पाणिनि के सूत्रों की अनावश्यकता सिद्ध की है । [विशेष वचन] १. नियमपूर्विकेयं संज्ञेति (दु० टी०)। २. जटायुक्तस्तपस्वी जटातपस्वीति विवक्षायां भाव्यमेव, विशेषणविक्षयापि ___ का वस्तुक्षतिरिति भावः (दु० टी०)। ३. 'देवाय नमः' इति नमआदिभिरनभिधानादसमासः (दु० टी०)। ४. एवम्भूता एवामी शब्दाः, स्वभावादिति (दु० टी०)। ५. यदिह पुनर्विधानं तत् सुखार्थमेव (वि० प०)। ६. समासे सति येन येनाभिधेयेन संबध्यते तस्य तस्य गुणवचनवल्लिगमादत्ते, स्वभावात् (वि० प०)।
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy