SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ ३२५ नामचतुष्टयाप्याये पनमः समासपादः ३२५ ३४४. तत्पुरुषावुभौ [२।५।७] [सूत्रार्थ] पूर्ववर्ती कर्मधारय तथा द्विगु की तत्पुरुषसंज्ञा होती है ।।३४४। [दु० वृ०] उभौ द्विगुकर्मधारयौ तत्पुरुषसंज्ञौ ज्ञेयौ। तत्पुरुषप्रदेशाः- "नस्य तत्पुरुषे लोप्यः" (२।५।२२) इत्यधिकारे 'कूष्ट्रः' इति कद्भावो बहुव्रीहौ न स्यात् ।।३४४ । [दु० टी०] तत्पु०। महाराजः, व्यहः त्र्यहः। तत्पुरुषत्वादद् भवति। द्विगोः कर्मधारयत्वे तत्पुरुषसंज्ञा सिद्धैव विशेषातिदिष्टत्वाद् अनन्तमात्रस्य न भवति। यत् कृतम् उभाविति, तदिह सुखार्थम् ।।३४४॥ [वि० प०] तत्पु०। नस्येत्यादि। ननु ‘महाराजः, व्यहः, त्र्यहः' इति तत्पुरुषत्वाद् अत्प्रत्ययोऽपि प्रयोजनमस्त्येव तत् कथं नोक्तम् । तथा च बक्ष्यति- 'प्रागुक्तो विधिस्तत्पुरुष एव इति, सत्यम् । एवं मन्यते- न तत् सूत्रम्, अपितु राजादिराकृतिगणः। ततः कर्मधारयादपि भविष्यति । स्थितेऽपि सूत्रे प्रयोजनं भवति। अत एव 'तत्पुरुषप्रदेशाः' इति वृत्तौ बहुवचनमुक्तम् ।।३४४ । [समीक्षा] तत्पुरुष समास के ही 'द्विगु- कर्मधारय' में दो प्रमुख भेद माने जाते हैं। पाणिनि ने "तत्पुरुषः समानाधिकरणः कर्मधारयः" (अ० १।२।४३) इस कर्मधारयसंज्ञाविधायक सूत्र में तत्पुरुष का साक्षात् उल्लेख किया है, तथा “तत्पुरुषः" (अ० २१ २२) के अनन्तर “द्विगुश्च" (अ० २।१।२३) सूत्र बनाकर द्विगु की भी तत्पुरुषसंज्ञा की है। शर्ववर्मा ने २।१।५ में कर्मधारय संज्ञा एवं २।१।६ में द्विगुसंज्ञा करने के बाद उन दोनों को प्रकृतसूत्र से तत्पुरुषसंज्ञक माना है । इस प्रकार रचनाशैली की दृष्टि से कातन्त्रीयविधान सुविधाजनक कहा जा सकता है ।। 3४४।
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy