SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ३२३ नामचतुष्टयाध्याये पञ्चमः समासपादः दिक्पूर्वस्य च फलं 'पूर्वगवधनः' इति टीकाकृतैवोक्तमिति। ननु तथापि 'पञ्चगवधनः' इत्यत्र गोशब्दस्य स्त्रीत्ववृत्तिपक्षे ईप्रत्ययः कथं न स्यात् । ततश्च ‘पञ्चगवीधनः ' इति प्रयोगः स्यात् ? सत्यम् । 'असिद्धं बहिरङ्गमन्तरङ्गे' (कात० प० ३३) इति न्यायान्न भवति । तथाहि अप्रत्ययो द्विगुसमासाश्रितत्वाद् बहिरङ्गः । गोशब्दस्य स्त्रीत्वमाश्रित्यान्तरङ्गे ईप्रत्यये कर्तव्ये बहिरङ्गोऽत्प्रत्ययोऽसिद्ध इति ईप्रत्ययो न स्यादिति । अन्ये तु बहुव्रीहौ पदानामन्यपदार्थवाचित्वेनावयवपदानामर्थाभावे स्त्रीत्वाभावात् स्त्रीप्रत्ययो न भवतीति समादधुः ।। ३४३ | [समीक्षा] ‘पञ्चसु कपालेषु संस्कृतः' इत्यादि तद्धितार्थ में, 'पञ्च गावो धनमस्य' इत्यादि उत्तरपदे में तथा ‘पञ्चानां पूलानां समाहारः' इत्यादि समाहार में पाणिनि तथा शर्ववर्मा दोनों ही द्विगु समास मानते हैं । पाणिनि का सूत्र है-"संख्यापूर्वो द्विगुः" (अ० २।१।५२)। रचनाशैली की दृष्टि से उभयत्र समानता ही कही जा सकती है, क्योंकि पाणिनि पहले कर्मधारय, तदनन्तर तत्पुरुष तथा इसके बाद संज्ञा का विधान करते हैं जबकि कातन्त्रकार 'कर्मधारय-द्विगु' संज्ञाएँ पहले प्रस्तुत करके उन दोनों की 'तत्पुरुष' संज्ञा का निर्देश बाद में करते हैं [विशेष वजन] १. अनुष्टुब्बन्धेन समासस्तद्धितश्च विरचित इह बालावबोधार्थः । शब्दलाघवं न चिन्तनीयमिति (दु० टी०)। २. एकापीयं सप्तमी अर्थवशाद् भिद्यते (दु० टी०, वि० प०)। ३. अयमाशयः- पूर्वाचार्यप्रसिद्धा द्विगुसंज्ञाऽन्वाख्यायते (क० च०)। ४. एतेनाधारोऽत्राविशेषणसप्तम्या अर्थो विवक्षितः, न तु विशेषणसप्तम्याः। स च स्वभावान्नानाविधः इति, तेन क्वचिदभिधेये क्वचिद् विषयभूते, क्वचित् परत इत्यर्थः सिद्धो भवति (क० च०)। [रूपसिद्धि] १. पञ्चकपाल ओदनः। पञ्चन् +सुप्+कपाल+सुप् + सि । पञ्चसु कपालेषु संस्कृतः । प्रकृत सूत्र से द्विगु समास, “तत्स्था लोप्या विभक्तयः" (२।५।२) से
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy