SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २४६ कातन्त्रव्याकरणम् साधुत्वमिति । तथा अत एव क्तिवर्जनादुक्तेऽपि स्त्रीत्वे स्त्रीप्रत्यय इति । 'पञ्च, सप्त' इति वृत्तिः । ननु ‘अतिपञ्चानः, प्रियपञ्चानो दास्यः' इत्यत्र स्त्रीत्वावगमात् नान्तत्वाद् वा ईप्रत्ययः कथन्न स्यात् । नैवम्, अत्रापि लिङ्गाद् ईप्रत्ययो न कर्तव्य इति चेत्, कथं तर्हि 'प्रियपञ्चानि कुलानि' इत्यत्र नपुंसके जस्शसोः शिरिति ? सत्यम् । यत्र स्त्रीत्वादिविशेषो न प्रतीयते, तत्र सामान्यत्वान्नपुंसकमेव । एवं तर्हि पट्वी चासौ अतिपञ्च चेत्यत्र कथं पुंवद्भावे पट्वतिपञ्चेति स्यात् स्त्रियां तुल्याधिकरणे तस्य विधानात् ? सत्यम् । अत्रापि सामान्यत्वान्नपुंसकत्वेन समासं विधाय पश्चात् स्त्रीत्वविवक्षेति न दोषः । अन्यत् सूत्रद्वयं सुगगमम् ।। ३३५। ॥ इति कविराजसुषेणवियाभूषणविरचिते कलापचन्द्रे नामचतुष्टयाध्याये चतुर्थः कारकपादः समाप्तः॥ [समीक्षा] पाणिनि ने जिन ईकारान्त शब्दों में स्त्रीत्वावबोधार्थ ७१ सूत्रों (अ० ४।११५ - ७५) द्वारा ङीप्-डीप्-डीन् प्रत्ययों का विधान किया है, उन सभी शब्दों को कातन्त्रकार शर्ववर्मा ने केवल एक ही 'ई' प्रत्यय द्वारा सिद्ध किया है | पाणिनि के प्रमुख सूत्र हैं - "ऋन्नेभ्यो ङीप्, टिड्ढाणब्धयसज्दघ्नमात्रच्तयप्ठठकञ्क्वरपः, अन्यतो ङीष् , षिद्गौरादिभ्यश्च, पुंयोगादाख्यायाम, जातेरस्त्रीविषयादयोपधात्, शाङ्ग्रवाद् यत्रो डीन्' (अ० ४।१।५, १५, ४०, ४१, ४८, ६३, ७३)। अनेक शब्दों के सिध्यर्थ वृत्तिकार दुर्गसिंह ने कुछ वार्तिकवचन तथा अन्य व्याख्याकारों ने विविध युक्तिवचन प्रस्तुत किए हैं, जिनका अनुशीलन करने पर कातन्त्रकार द्वारा आश्रित लाघव प्रशंसनीय ही कहा जा सकता है | [विशेष वचन] १. द्वन्द्वात् परं यत् श्रूयते तल्लभते प्रत्येकमभिसंबन्धम् (दु० टी०)। २. यवनानी लिपिः । यवनशब्दो यवनसंबन्धिन्यां लिप्यामभेदोपचारेण वर्तते । भेदे तु यवनानामियं लिपिर्यावनी (दु० टी०)। ३. गोबाली | गोरिव बाला अस्याः, प्रत्येकमभिसंबन्धेन विगृहीतव्यम् । समुदायसम्पादनाय यथाकथंचिद् व्युत्पत्तिः (दु० टी०)।
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy