________________
२३२
कातन्त्रव्याकरणम्
१३-१७. ईहणम् ।बूंह + युट् + सि । उर केण ।उर:क+टा |उरःपेण ।उर:प+टा | उरx केण । उरःक+ टा। उरपेण । उरःप + टा । ये उदाहरण अनुस्वार, विसर्ग, जिह्वामूलीय तथा उपध्मानीय - व्यवधान के हैं । इनमें भी प्रकृत सूत्र से नकार को णकारादेश होता है ।। ३३३।
३३४. स्त्रियामादा [२।४।४९] [सूत्रार्थ ] स्त्रीलिङ्ग वाले अकारान्त शब्द से 'आ' प्रत्यय होता है ।। ३३४। [दु० वृ०]
स्त्रियां वर्तमानाल्लिङ्गादकारान्ताद् आप्रत्ययो भवति । स्त्रीपुंनपुंसकानि लोकलिङ्गानुशासनगम्यानि । अजा, एडका, चटका, मूषिका, अश्वका ||३३४|
[दु० टी०]
स्त्रिया०। अथ किमिदं नाम स्त्रीति | स्त्रीपुंनपुंसकानि हि लिङ्गानि शब्दसंस्कारमात्रोपयोगीनि लोकरूढानि धर्मान्तराणीव भेदेनोपादीयन्ते । तथा होकार्थेऽपि शब्दभेदेन लिङ्गभेदो दृश्यते । येषां तु दर्शनं स्तनकेशादिभिः समवायलक्षणो (संयोगलक्षणः) वा संबन्धः । यदाह -
स्तनकेशवती स्त्री स्याल्लोमशः पुरुषः स्मृतः।
उभयोरन्तरं यच्च तदभावे नपुंसकम् ॥इति । त एवावशिष्टाः स्तनादयो लिङ्गानि, यान् दृष्ट्वा हस्तिन्यां वडवायां च स्त्रियामियं च स्त्रीति बुद्धेः समन्वयो भवति, तैरेव वा स्तनादिभिर्विशिष्टैरभिव्यज्यते यत् स्त्रीत्वादिसामान्यं तद् वा लिङ्गम् । यदाहुः,
स्तनकेशादिसंबन्यो विशिष्टा वा स्तनादयः।
तदुपव्याना जातिर्लिङ्गमेतविरुच्यते॥ त्रिष्वप्येतेषु दर्शनेषु खट्वा, माला, कुटी, पात्रीति स्त्रियामादा ईश्च न सिध्यतीति स्तनादिसंबन्धाभावात् । वृक्षादीनां च कथं पुंस्त्वम्, लोम्नामत्यन्तासंभवात् । तस्माद् ईदृक् लक्षणं प्रायिकं मत्वाह - स्त्रीत्यादि । लोकेभ्यः शास्त्रकृद्भ्यो