SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाप्याये चतुर्वः कारकपादः २२५ ८-९ = सीषि । सर्पिस् + जस्, शस् । धनूंषि । धनुस् + जस्, शस् । “जस्शसोः शि' (२।२।१०) से जस्-शस् को शि-आदेश, “धुट्स्वराद् घुटि नुः" (२।२।११) से नु-आगम, “सान्तमहतो!पधायाः" (२।२।१८) से स् की उपधा को दीर्घ, यहाँ 'नु' का व्यवधान रहने पर भी प्रकृत सूत्र से स् को ष् तथा “मनोरनुस्वारो धुटि" (२।४।४४) से न् को अनुस्वारादेश । १०-११. सुपीःषु। सुपिस् + सुप् । सुतूःषु । सुतुस् + सुप् । स् को विसर्ग, "नामिपरो रम्' (१।५।१२) से विसर्ग को र्, “इरुरोरीरूरौ" (२।३।५२) से इर् को ईर् तथा उर् को ऊर्, पुनः "रेफसोर्विसर्जनीयः" (२।३।६३) से विसर्ग, इस विसर्ग का व्यवधान रहने पर भी प्रकृत सूत्र द्वारा सकार को षकारादेश ।।३३२। ३३३. रवर्णेभ्यो नो णमनन्त्यः स्वरहयवकवर्गपवर्गान्तरोऽपि [२।४।४८] [सूत्रार्थ] रेफ-षकार-ऋवर्ण से परवर्ती तथा पद के मध्य में रहने वाले नकार को णकारादेश होता है, स्वरवर्ण-ह-य-व-कवर्ग तथा पवर्ग का व्यवधान रहने अथवा न रहने पर भी ।।३३३। [दु० वृ०] रेफ-षकार-ऋवर्णेभ्यः परोऽनन्त्यो नकारो णत्वमापद्यते स्वरहयवकवर्गपवर्गान्तरः अपिशब्दादनन्तरोऽपि |स्वरान्तरस्तावत्-हरणम्, पुरुषेण,मातृकेण ।हान्तरः-अhण | यान्तरः- अर्येण | वान्तरः-पर्वणा । कवर्गान्तरः-अर्केण, मूर्खेण | पवर्गान्तरः- दर्पण, रेफेण । अनन्तरोऽपि -शीर्णम्, तिसृणाम् । स्वरत्वादनुस्वारविसृष्टाभ्यामपि-बृंहणम्, उरःकेण, उर :पेण । विसर्जनीयोपचाराज्जिह्वामूलीयोपध्मानीयाभ्यामपि -उरxकेण. उर8 पेण । अनन्त्य इति किम् ? वृक्षान् । कथम् अग्निर्नयति ? यस्यैवानन्त्यो नकारस्तस्यैव रवर्णा गृह्यन्ते श्रुतत्वात् । अपिशब्दस्य बहुलार्थत्वात् पूर्वपदस्थेभ्यः संज्ञायाम् - 'शूर्पणखा' इत्येवमादयः ।।३३३ । [दु० टी०] रपृ० ।पुष्णातीति नोदाहृतम्, षकारादनन्तरो नकारः षटवगदिशेनैव सिद्ध इति । ऋवर्ण इति । वर्णग्रहणं दीर्घार्थम् । अन्यथा नित्यत्वाद् दीर्घ कृते 'पितृणाम्' इत्यादौ
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy