SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाध्याय चतुर्थः कारक:: २. तथा चाह चन्द्रगामा - ज्चरिसंताप्योरपि संवन्धविवक्षायां षष्ठो भवतांति (दु० टी०)। ३. ज्वरिप्रतिषेधात् प्राणिपीडामात्रं हिंसति गम्यते (क० ५७) । [रूपसिद्धि] १. चौरस्य रुजति । चार + ङस् । चोर को रोगो बनाता है । प्राणिपाडामात्र अर्थ यहाँ हिंसापद से अभीष्ट है, रोग से भी पीडा अवश्य होती है । इस प्रकार हिसार्थ के विद्यमान होने से प्रकृत सूत्र द्वारा षष्ठी विभक्ति । “उस् त्य" १२१११२२) से ङस् को 'स्य' आदेश । २-१० = दास्या आमयति। दासी + ङस् । चौरस्योज्जासयति। चौर -- छस् ! चौरस्य निहन्ति। चौर + ङस् । चौरस्य प्रणिहन्ति। चौर + ङस् । चौरस्योबाहयति । चौर + ङस् । चौरस्योत्क्लाथयति । चौर + ङस् । चौरस्य पिनष्टि। चौर + ङस् । चौरस्य सन्तापयति । चौर + ङस् । व्याधि-विनाश-हनन-कष्ट पहुँचाना-प्राणी को पीस देना तथा सन्तप्त करना भी हिंसा ही है, अतः प्रकृत सूत्र से उक्त सभी स्थलों में षष्ठी विभक्ति । 'चौर' शब्द से ङस् को स्य आदेश । 'दासी' शब्द से परवर्ती ङस् को "नया ऐ आसासाम्' (२।१।४५) से 'आस्' आदेश, “इवर्णो यमसवर्णे न च परो लोप:' (१।२।८) से ईकार को यकार तथा "रेफसोर्विसर्जनीयः' (२।३।६३) से सकार को विसर्ग ।। ३२५ ३२६. कर्तृकर्मणोः कृति नित्यम् [२।४।४१ } [सूत्रार्थ] कृत्प्रत्ययान्त शब्दों के प्रयोग में कर्ता तथा का ... .. । होती है ।। ३२६। [दु० वृ०] कर्तृकर्मणो : कृत्प्रयोगे नित्यं षष्ठी भवति । भवत शाायेका : भवत: आसिका : कणि च -- अपां स्रष्टा । पुरा भत्ता | कृतीति किम ? तद्धितश्यागे मा भूत् - 'कृतपूर्वी कटम्'।
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy