SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ १९६ कातन्त्रव्याकरणम् ३२४. करोतेः प्रतियत्ने [२।४।३९] [सूत्रार्थ] प्रतियल (सत् का गुणान्तराधान) अर्थ के गम्यमान होने पर 'कृ' धातु के कर्म में षष्ठी विभक्ति होती है ।।३२४ । [दु० वृ०] सतो गुणान्तराधानं प्रतियत्नः। प्रतियत्ने गम्यमाने करोतेः कर्मणि षष्ठी भवति । एधोदकस्योपस्कुरुते । एधोदकमुपस्कुरुते ।।३२४। [दु० टी०] करोतेः। कर्मणीत्यधिकारात् करणे न भवति । असिपत्रस्योपस्कुरुते प्रज्ञया । 'कृञः' इति सिद्धे तिपा निर्देशः सुखप्रतिपत्त्यर्थः ।।३२४। [वि० प०] करोतेः। एधोदकस्योपस्कुरुते इति “सूचनावक्षेपणसेवनसाहसयलकथोपयोगेषु कृञ्" (३।२।४२-२७) इति रुचादित्वादात्मनेपदम् । “उपात् प्रतियत्नविकृतवाक्याध्याहारेषु" (अ० ६।१।१३९) इति वक्तव्यवचनात् सुट् ।। ३२४। [क० च०] करोतेः। सतो गुणान्तराधानमिति वृत्तिः। गुणान्तरपदेन धर्मान्तरमुच्यते । तेन काण्डगुणस्योपस्कुरुते इत्यादिकमपि । अन्यथा गुणे गुणान्तराधानासंभवात् । ‘एधोदकस्योपस्कुरुते' इति । एधमुदकञ्च द्वयं संहतं करोतीत्यर्थः ।।३२४। [समीक्षा] आर्द्र ईंधन (लकड़ी) को सुखाता है । अर्थात् ईंधनगत जलीयांश को दूर करता है, इस प्रकार पूर्ववर्ती आर्द्रता गुण में शुष्कता का आधान किए जाने से प्रतियन अर्थ निहित है । इस प्रकार के कर्म में षष्ठी का विधान दोनों ही आचार्य करते हैं । पाणिनि का सूत्र है - "कृषः प्रतियत्ने" (अ० २।३।५३) ।
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy