________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
१८५ स्वामीश्वराधिपतीनामेकार्थानामपि भेदेनोपादानं पर्यायनिवृत्त्यर्थम् । ग्रामस्य राजेति संबन्धविवक्षेति षष्ट्येव भवति । नन्वधिकरणविवक्षायां सप्तमी केन निवार्यते । ग्रामे राजेति संबन्धोऽत्र स्फुट इति मन्दधियां सुखप्रतिपत्त्यर्थं सूत्रमिदमुच्यते । आयुक्तकुशलाभ्यां तात्पर्यसम्बन्धे षष्ठी अधिकरण एव सप्तमी । आयुक्तः कटकरणस्य, आयुक्तः कटकरणे । कुशलः कटकरणस्य, कुशलः कटकरणे | आयुक्तो नियुक्तः कुशलो निपुणः । विज्ञाप्यासेवया आयुक्तः । ईषयुक्तः कटकरणस्येति नास्ति व्यवच्छेदकता ||३२०|
[क० च०]
स्वामी० । नन्वेतत् सूत्रं षष्ठ्यर्थमवश्यमेव कर्तव्यम् । अन्यथा 'आसमुद्रस्येश्वरः' इत्यादौ आयोगे विशेषणत्वात् पञ्चम्येव स्यात् । तत् कथमुच्यते टीकाकृता मन्दधियां सुखार्थमिति ? सत्यम् । यद्येवं प्रयोगो दृश्यते तदा प्राक् संबनधविवक्षैव कल्पनीया, न त्वाङ्योग इति, अन्यथा “पष्ठी चानादरे" (अ० २।३।३८) इत्यादिकमपि खण्डयितुमशक्यं स्यात् । विशेषण इति न स्मर्यते 'इष्टतो अधिकाराणां प्रवृत्तिनिवृत्ती स्याताम्' (चा० परि० पा० ४३) इति न्यायात् ।।३२० ।
[समीक्षा]
'गवां स्वामी, गोषु स्वामी' आदि में षष्ठी-सप्तमी विभक्तियों का विधान दोनों व्याकरणों में समानरूप से उपलब्ध है । पाणिनि का सूत्र है- “स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च" (अ० २।३।३९)।
[रूपसिद्धि]
१. गवां स्वामी । गोषु स्वामी। गो + आम्, सुप् । 'स्वामी' शब्द के प्रयोग में 'गो' शब्द से प्रकृत सूत्र द्वारा षष्ठी तथा सप्तमी विभक्ति । “ओ अव्" (१।२।१४) से अवादेश । “नामिकरपरः प्रत्ययविकारागमस्थः सिः षं नुविसर्जनीयषान्तरोऽपि" (२।४।४७) से सकार को एकागदेश ।
२-७ = गवामीश्वरः, गोष्वीश्वरः। गवामधिपतिः, गोष्वधिपतिः। गवां दायादः, गोषु दायादः। गवां साक्षी, गोषु साक्षी। गवां प्रतिभूः, गोषु प्रतिभूः। गवां प्रसूतः, गोषु प्रसूतः। पूर्ववत् 'ईश्वर' आदि शब्दों के योग में षष्ठी तथा सप्तमी विभक्तियाँ ।।३२०।