SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाध्याये चतुर्थः कारकपादः १८५ स्वामीश्वराधिपतीनामेकार्थानामपि भेदेनोपादानं पर्यायनिवृत्त्यर्थम् । ग्रामस्य राजेति संबन्धविवक्षेति षष्ट्येव भवति । नन्वधिकरणविवक्षायां सप्तमी केन निवार्यते । ग्रामे राजेति संबन्धोऽत्र स्फुट इति मन्दधियां सुखप्रतिपत्त्यर्थं सूत्रमिदमुच्यते । आयुक्तकुशलाभ्यां तात्पर्यसम्बन्धे षष्ठी अधिकरण एव सप्तमी । आयुक्तः कटकरणस्य, आयुक्तः कटकरणे । कुशलः कटकरणस्य, कुशलः कटकरणे | आयुक्तो नियुक्तः कुशलो निपुणः । विज्ञाप्यासेवया आयुक्तः । ईषयुक्तः कटकरणस्येति नास्ति व्यवच्छेदकता ||३२०| [क० च०] स्वामी० । नन्वेतत् सूत्रं षष्ठ्यर्थमवश्यमेव कर्तव्यम् । अन्यथा 'आसमुद्रस्येश्वरः' इत्यादौ आयोगे विशेषणत्वात् पञ्चम्येव स्यात् । तत् कथमुच्यते टीकाकृता मन्दधियां सुखार्थमिति ? सत्यम् । यद्येवं प्रयोगो दृश्यते तदा प्राक् संबनधविवक्षैव कल्पनीया, न त्वाङ्योग इति, अन्यथा “पष्ठी चानादरे" (अ० २।३।३८) इत्यादिकमपि खण्डयितुमशक्यं स्यात् । विशेषण इति न स्मर्यते 'इष्टतो अधिकाराणां प्रवृत्तिनिवृत्ती स्याताम्' (चा० परि० पा० ४३) इति न्यायात् ।।३२० । [समीक्षा] 'गवां स्वामी, गोषु स्वामी' आदि में षष्ठी-सप्तमी विभक्तियों का विधान दोनों व्याकरणों में समानरूप से उपलब्ध है । पाणिनि का सूत्र है- “स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च" (अ० २।३।३९)। [रूपसिद्धि] १. गवां स्वामी । गोषु स्वामी। गो + आम्, सुप् । 'स्वामी' शब्द के प्रयोग में 'गो' शब्द से प्रकृत सूत्र द्वारा षष्ठी तथा सप्तमी विभक्ति । “ओ अव्" (१।२।१४) से अवादेश । “नामिकरपरः प्रत्ययविकारागमस्थः सिः षं नुविसर्जनीयषान्तरोऽपि" (२।४।४७) से सकार को एकागदेश । २-७ = गवामीश्वरः, गोष्वीश्वरः। गवामधिपतिः, गोष्वधिपतिः। गवां दायादः, गोषु दायादः। गवां साक्षी, गोषु साक्षी। गवां प्रतिभूः, गोषु प्रतिभूः। गवां प्रसूतः, गोषु प्रसूतः। पूर्ववत् 'ईश्वर' आदि शब्दों के योग में षष्ठी तथा सप्तमी विभक्तियाँ ।।३२०।
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy