SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ १४० कातन्त्रव्याकरणम् [वि० प०] दिगि० । दिगित्यर्थपरोऽयं निर्देशः । तद्वाचको हि पूर्वादिदिगित्युच्यते, अर्थेन योगाभावात् । तद्द्वारको हि शब्दानां योग इति । दिगर्थश्चोपलक्षणम्, अन्त्यात् पूर्व इत्यादिनिर्देशात् । तेन देशकालवृत्तिनापि पूर्वादिशब्देन योगे भवतीत्याह - पूर्वो ग्रामादित्यादि । अस्या इति । इदम्, इसिः, त्यदाद्यत्वम् । मध्ये "स्त्रियामादा" (२।४।४९)। "सर्वनाम्नस्तु ससवो हस्वपूर्वाश्च" (२।१।४३) इति उसेर्यास्, ह्रस्वपूर्वसुरागमः । ततः “अद् व्यानेऽनक्"(२।३।३५) इति इदमोऽत् । ऋते इत्यव्ययं वर्जनार्थम्, तद्योगे वर्जनक्रियाव्याप्यत्वविवक्षायां द्वितीयापि इति । मतान्तरमाहद्वितीयापीष्टेति कैश्चिदिति संबन्धः। अन्यशब्दोऽयमन्यार्थस्तत्पर्यायेणाप्युदाहरति । भिन्नो देवदत्तादिति । एवमर्थान्तरं देवदत्ताद् विलक्षणो यज्ञदत्तादिति । यद्येवम् इतरशब्दोपादानमनर्थकम्, अनेनैव सिद्धत्वात् । तदयुक्तम्, इतरशब्दो ह्यपरार्थः, स च निर्दिश्यमानप्रतियोगी । यथा क्वचित् प्रस्तावे देवदत्तयज्ञदत्तौ प्रकृतौ, तत्रैको निर्दिश्यते देवदत्तः शूरः, तत्प्रतियोगी इतरो यज्ञदत्तः कातर इत्यर्थः ।।३०६। [क० च०] दिगि० । इह पूर्वादीनां लोकोपचारेण दिक्संज्ञा सिद्धा, तेन “स्वं रूपम्" इति न्यायान्न स्वरूपग्रहणम् इति भट्टनारायणादयः। तदस्मन्मते का गतिरित्याह- दिगित्यर्थपरोऽयं निर्देशः इति पञी। अर्थपरनिर्देशेऽपि ऐन्द्रीप्रभृतयो न गृह्यन्ते, दिक्त्वप्रवृत्तिनिमित्ताभावात्, किन्त्वासां देवतात्वमेव प्रवृत्तिनिमित्तमिति कुलचन्द्रस्याशयः । तन्न । ऐन्द्रादीनां दिश्येव रूढत्वाद् दिक्शब्दस्येव दिक्त्वप्रवृत्तिनिमित्तत्वात् ।ग्रामस्य दिगित्यत्रापि पञ्चमीप्रसङ्गाच्च । तस्मात् “पर्यपाङ् दिगितरतेऽन्यैर्योगे पञ्चमी" इति सिद्ध पृथग्योगसामर्थ्याद् यत्रैवावधिमत्ता प्रतीयते तत्रैवायं विधिरिति । न य॑न्द्री-प्रभृतीनां दिक्शब्दस्य चावधिमत्ताप्रतीतिरस्ति ।अत एवावयविशब्दात् षष्ठीति जयादित्येनोक्तम् - यथा कायस्य पूर्वम्, ग्रामस्य पूर्वम्, रात्रीणां पूर्वम् इत्यत्र पञ्चमी न. भवति । ननु किमर्थमिदम्, अत्रापि अवधिविवक्षायां पञ्चमी भविष्यति ? सत्यम् । प्रपञ्चार्थमेवेति । अस्मिन् सूत्रे टीकाकृतोक्तमिति । हेमकरस्तु यदि दिक्शब्दयोगे पञ्चमी, तदा कथं विशेषपूर्वादिदिग्योगे स्यादित्याह- दिगित्यर्थपरोऽयं निर्देश इति । तर्हि कथं दिगित्यर्थेन सहान्यस्य लिङ्गस्य योग इत्याह - तद्वाचको हीति । ननु कथं दिक्शब्दे
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy