________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
अकर्मकेभ्यो धातुभ्यो भावे कर्मणि यङ् स्मृतः ।। धातौ साधने दिशि पुरुषे चिति तदाख्यातम् । लिङ्गे किमि चिति विभक्तावेतन्नाम ।।
(सू० ४५, १३०, १-२) अर्वाचीन आचार्यों द्वारा कर्मसंज्ञा का प्रयोग चान्द्रव्याकरण- क्रियाप्ये द्वितीया (२।१।४३)। जैनेन्द्रव्याकरण-दिवः कर्म, कर्मैवाधिशीस्थासः (३।२।११५, १७-२३)। हैमशब्दानुशासन - कर्तुाप्यं कर्म (२।२।३)। मुग्धबोधव्याकरण - कर्मक्रियाविशेषणाभिनिवेशाधिशीस्थासन्वध्युपावस ड ढं
द्वी, देशाध्वकालभावं वाढैः (सू० २८१ - ८२)। अग्निपुराण- संबोधने च प्रथमा उक्ते कर्तरि कर्मणि । कर्म यत् क्रियते तत् स्याद् द्वितीया कर्मणि स्मृता ।। (३५० | २४-२५)। नारदपुराण- - - - - - तत् कर्म क्रियते च यत् ।
द्वितीया कर्मणि प्रोक्ताऽन्तरान्तरेणसंयुते ।। (५२।४)। शब्दशक्तिप्रकाशिता-यङन्तधातोरर्थो यस्तिङा स्वार्थेऽनुभाव्यते ।
यश्चासौ कर्मता नाम कारकं कर्तृतेतरः ।।(का० ७३)। [रूपसिद्धि]
१. कटं करोति। निवर्त्य कर्म । प्रकृतिभूत 'काशान्' शब्द का अनुल्लेख, क्रियाजन्योत्पत्तिरूप फलविशिष्ट होने के कारण 'कट' की प्रकृत सूत्र से कर्मसंज्ञा तथा “शेषाः कर्मकरण०" (२।४।१९) इत्यादि से उसमें द्वितीया विभक्ति का प्रयोग।
२. ओदनं पचति। विकार्य कर्म । यहाँ मूल वस्तु तण्डुल के विनाश से ओदन उत्पन्न होता है, अतः प्रकृत सूत्र से ‘ओदन' की कर्मसंज्ञा एवं उसमें द्वितीया विभक्ति का विधान ।