SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ कातवव्याकरणम् नियतकाल इति । नियतः कालो यस्येति बहुव्रीहिणा पुरुष उच्यते । यद्यपि पूर्वपक्षेऽपि नात्यन्तिकक्रयो विवक्षितः । 'शताय' इत्यत्रापि शतपरिशोधने लक्षणा, तथापि अस्मात् पूर्वस्य विशेषः । तथाहि पूर्वपक्षे शतशब्दस्य शतपरिशोधने लक्षणा। अस्मिन् पक्षे कालविशेषे, पूर्वपक्षे करोतिक्रियापेक्ष्यं तादर्थ्यम् । अत्र विक्रमणक्रियापेक्षेति भेदः ।।२९७। [समीक्षा] क्रिया की सिद्धि में अपेक्षित अनेक साधनों में से कर्ता जिस साधन को अन्तरङ्ग समझकर उससे कार्य करने का निश्चय करता है, उसकी करणसंज्ञा दोनों व्याकरणों में की गई है | पाणिनि का सूत्र है - "साधकतमं करणम्" (अ० १।४।४२) । करण दो प्रकार का होता है – १. बाह्य । जैसे - दात्रेण धान्यं लुनाति | २. आभ्यन्तर । जैसे- मनसा मेरुं गच्छति | 'निर्देशः सम्प्रदानापादानप्रभृतिसंज्ञाभिः' (ना० शा० १४।२३) इस नाट्यशास्त्रीय वचन में 'प्रभृति' शब्द से 'करण' का भी उपादान होने के कारण इसकी प्राचीनता तथा प्रामाणिकता सिद्ध होती है । 'अव्यवधानेन क्रियते येन तत्' इस व्युत्पत्ति के बल पर करण को अन्वर्थ माना जाता है। अर्वाचीन व्याकरणों में भी यह संज्ञा उपलब्ध होती है। जैसे जैनेन्द्रव्याकरण- साधकतमं करणम् (१।२।११४)। हैमशब्दानुशासन - साधकतमं करणम् (२।२।२४) । मुग्धबोधव्याकरण- साधनहेतुविशेषणभेदकं घं कतघिस्त्री (सू० २८८)। अग्निपुराण - क्रियते येन करणम् । अनुक्ते तिङ्कृत्तद्धितैस्तृतीया करणे भवेत् (३५०।२५)। नारदपुराण-येन क्रियते तत् करणम् ।। (५२।५)। शब्दशक्तिप्रकाशिका - योऽर्थो विकरणाक्तस्य धातोरर्थे तृतीयया । वोध्यते करणं नाम कारकं तदिहोच्यते ।।(कारिका ७१)
SR No.023088
Book TitleKatantra Vyakaranam Part 02 Khand 02
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1999
Total Pages806
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy