________________
नामचतुष्टयाध्याये प्रथमो धातुपादः
नाट्यशास्त्र के अनुसार विभक्ति उसे कहते हैं जो धातु, लिङ्ग तथा पद के संख्याकर्मादि अर्थों का विभाजन करती है -
एकस्य बहूनां वा धातोर्लिङ्गस्य पदानां वा ।
विभजन्त्यर्थं यस्माद् विभक्तयस्तेन ताः प्रोक्ताः ॥ ( ना० शा० १४ / ३०) | नहीं बनाया है।
कातन्त्रकार ने अन्वर्थ मानकर विभक्तिसंज्ञा के लिए सूत्र प्राचीन ग्रन्थों में विभक्तिसंज्ञा का प्रयोग -
गोपथब्राह्मण - ओङ्कारं पृच्छामः । को धातुः, किं प्रातिपदिकम्, किं वचनम्, का विभक्तिः ? (१/१/२४,२६)।
बृहद्देवता – सङ्ख्याविभक्त्यव्ययलिङ्गयुक्तः (१/४५; २/९४,१०१) । ऋकूतन्त्र - विभक्तिलोपश्च (३/१/६) ।
निरुक्त - विशयवत्यो हि वृत्तयो भवन्ति, यथार्थं विभक्तीः संनमयेत् ( २ ।१ ;७।१ ) ।
अर्वाचीन ग्रन्थों में विभक्ति का प्रयोग -
२७
जैनेन्द्रव्याकरण - विभक्ती, ते विभक्तय: ( १ /२/१५७; ४/१/९१) शाकटायनव्याकरण - त्रयी त्रयी विभक्तिः (१/३/१८१) ।
हैमव्याकरण - स्त्यादिर्विभक्तिः (१/१/१९) ।
मुग्धबोधव्याकरण - सित्यादिः क्तिः ( सू० १२) |
:
शब्दशक्तिप्रकाशिका - सङ्ख्यात्वव्याप्यसामान्यैः शक्तिमान् प्रत्ययस्तु यः ।
सा विभक्तिर्द्विधा प्रोक्ता सुप् - तिङ् चेति विभेदतः ।। धातुभेदानुपादाय तदर्थे
कर्मतादिकान् । विभक्तयः ॥
बोधयन्त्यो द्वितीयाद्या
निर्वक्तव्या
( कारिका ६१, ६६ ) |
अग्निपुराण - द्वे विभक्ती सुपूतिङश्च सुपः सप्त विभक्तयः ( ३५० / १ ) । नारदपुराण - सुपां सप्त विभक्तयः ।
विभक्तीनां विपर्यासो यथा दध्ना जुहोति हि ।। ( ५२ /२; ५३/७)।