SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ ४४४ कातन्वव्याकरणम् [क० च०] दादेः । आदिग्रहणाद् वर्णान्तरातिरेकेणापि इत्यादि । अथ यदि वर्णान्तरातिरेकेणापि भवति, तदा 'दामलिड्' इत्यत्र कथं न स्यात् । चेत् तर्हि दादेरिति हकारस्य विशेषणेन किं कृतम् । लिङ्गस्यैव विशेषणं क्रियताम् इति हेमकरः। तन्न, लिङ्गस्य विशेषणे हि दादित्वाभावात् । 'गोधुक्' इति स्वोदाहरणमेव न सिध्यति । तस्माद् अवश्यमेव दादेरिति हकारस्य विशेषणं युक्तम्, तस्मादयमेव सिद्धान्तः। तथाहि आदिशब्दादतिरिक्तवर्णान्तरेऽपि गृह्यमाणे दकारसाहचर्याद् अतिरिक्तमपि एकवर्णव्यञ्जनमेव गृह्यते इत्यदोषः ।।२६८। [समीक्षा] 'गोदुह् + सि, गोदुह् + भ्याम्, गोदुह् + तम + सि' इस अवस्था में कातन्त्रकार हकार को गकार तथा पाणिनि घकार - गकार आदेश करके 'गोधुक्, गोधुग्भ्याम्, गोधुक्तमः' प्रयोग सिद्ध करते हैं । पाणिनि के सूत्र हैं - "दादेर्धातोघः, झलां जशोऽन्ते, झलां जश् प्रशि" (अ० ८।२।३२; २ । ३९; ४ । ५३) । इस प्रकार पाणिनीय प्रक्रिया में गौरव सन्निहित है | [रूपसिद्धि] १.गोयुक्। गोदुह् +सि । “व्यानाच्च"(२।१।४९) से सिलोप, “हचतुर्थान्तस्य०" (२।३।५०) से द् को ध्, प्रकृत सूत्र से ह को ग् तथा "वा विरामे" (२।३।६२) से ग् को क् आदेश । २. गोपुग्भ्याम् । गोदुह् + भ्याम् । "हचतुर्थान्तस्य०" (२।३।५०) से द् को ध् तथा प्रकृत सूत्र से हकार को गकारादेश । ३. गोधुक्तमः। गोदुह् + तम + सि । अयमेषां प्रकृष्टो गोधुक् । तमप्रत्यय, पूर्ववत् द् को ध्, ह को ग् तथा “अघोवे प्रथमः" (२।३१६१) से ग् को क्, लिङ्गसंज्ञा, सिप्रत्यय, तथा "रेफसोविसर्जनीयः" (२।३।६३) से सकार को विसगदिश ।।२६८ । २६९. चवर्गदृगादीनां च [२।३।४८] [सूत्रार्थ] विराम के विषय में तथा व्यञ्जनादि प्रत्यय के परे रहते चवर्गान्त तथा दृश् - आदि लिङ्गसंज्ञक शब्दों में अन्तिम वर्ण को गकारादेश होता है ।।२६९ ।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy