SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् २. कौ । किम् (पुंलिङ्ग) + औ । प्रकृत सूत्र से 'किम्' को 'क' आदेश तथा " ओकारे औ औकारे च" (१।२७) से अ को औ- औकारलोप ४१० ३ . कदा । किम् + ङि । कस्मिन् काले । “काले किंसर्व ० " ( २ । ६ । ३४ ) इत्यादि से 'दा' प्रत्यय, समास, विभक्ति (ङि)- लोप, “विभक्तिसंज्ञा विज्ञेया०" (२६।२४) से विभक्तिसंज्ञा तथा 'किम्' को 'क' आदेश ।। २५१ । २५२. दो द्वेर्मः [ २।३।३१ ] [ सूत्रार्थ ] विभक्ति के परे रहते द्वि-भिन्न त्यदादिशब्दगत दकार को मकारादेश होता है !२५२ । [दु० बृ० ] 2 त्यदादीनां दकारस्य मकारो भवति विभक्तावद्वेः । इमौ इमकौ । अद्वेरिति किम् ? द्वौ ।। २५२ | [दु० टी० ] दोऽबे० अद्वेरिति वचनादिह दकारेण न त्यदादिर्विशिष्यते, अपि तु त्यदादिभिर्गुणीभूतैर्दकारो विशिष्यते | त्यडादीनां यो ढकारोऽवयवो यत्र तत्र स्थित इति, तर्हि त्यदाद्यत्वमपि बाधते, नैवम् । अनन्त्ये कृतार्थत्वात् । ननु उभयोः सावकाशत्वात् परो भवितुमर्हतीति, नैवम् : तेषामित्यादिनिर्देशात् 'पूर्वपरयोः परो विधिर्बलवान्' (कलाप०, पृ० २२१ ५० ) इत्यत्र परशब्दस्येष्टवाचित्वात् पूर्वोऽपि भवतीति, एवं सतीदम् - शब्द एव परिशिष्यते । 'इदमिमः' इति न कृतम् । इदम इमो भवति, मकास्योत्तरार्थत्वात् || २५२ । [क० च० ] दो० । ननु " तेषां द्वौ बौ” (१।१।४) इत्यादिज्ञापकाद् द्विब्दस्य दकारस्य स्थाने मकारो न भविष्यति, किम् अहेरिति प्रतिषेधेन ? सत्यम् । अत्र सूत्रत्वान्मकारो न भविष्यत इत्युक्तेऽत्र मकारः प्राप्नोतीति निषेधः सार्थक इति || २५२ । [समीक्षा] 'इदम् + औ इदक् + औ' इस स्थिति में पाणिनि तथा शर्ववर्मा दोनों ही आचार्य दकार को मकारादेश करके 'इमौ इमकौ' शब्दरूप निष्पन्न करते हैं । पाणिनि का " सूत्र है - "दश्च " (अ० ७।२ । १०९) । अतः उभयत्र साम्य है |
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy