SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाध्याये तृतीयो युष्मत्पादः ३६५ [क० च०] आन्० । ननु संख्याविशेषणात् कथमलिङ्गका इति । अलिङ्गका इति प्रयोगो भवितुमर्हति ? सत्यम् | लिङ्गमेव लिङ्गकम्, न विद्यते लिङ्गकं यासामिति । अत एव के प्रत्यय इत्यादिनैव इकारो न भवति । अतस्तत्रोक्तं परग्रहणात् स्त्रीकृताकार एव परो यस्मात् ककारात् तस्मिन्नेव । अत्र तु अन्या विभक्तिः कृता तत्र आप्रत्ययः । विभक्त्यन्त्यकृताकार इति । यद् वा कत्यव्ययादीनां विशेषणम् । एत्वविधावशसीति क्रियतामित्याह - किं चेति || २३०| [समीक्षा] ' युष्मद् + शस्, अस्मद् + शस्, अतियुष्मद् + शस्, अत्यस्मद् + शस्' इस अवस्था में कातन्त्रकार 'अमू' को 'आन्' आदेश करके 'युष्मान्, अस्मान्' आदि शब्द सिद्ध करते हैं। जबकि पाणिनि ने “शसो न" (अ० ७ । १ । २९) से केवल ‘नू' ही आदेश किया है, अतः उन्हें " द्वितीयायां च” (अ० ७।२।८७) से आकार भी करना पड़ता है । अतः प्रक्रिया की दृष्टि से पाणिनीय प्रक्रिया को ही गौरवधायक कहा जा सकता है । [रूपसिद्धि] १. युष्मान् । युष्मद् + शस् । “एषां विभक्तावन्तलोपः” (२ । ३ । ६) से दकारलोप, प्रकृत सूत्र से शस् को 'आन्' आदेश, “समानः सवर्णे दीर्घीभवति परश्च लोपम्” (१।२।१ ) से समानलक्षण दीर्घ तथा 'आन्' के आकार का लोप । २ . अस्मान् । अस्मद् + शस् । पूर्ववत् दकार- लोप, शस् को आन्, दीर्घ एवं आकार का लोप । समानलक्षण ३. अतित्वान् । अतियुष्मद् । शस् | त्वामतिक्रान्तान् । त्वद्- आदेश, दकारलोप, आन्, समानलक्षणदीर्घ, आकारलोप । ४. अतिमान् । अत्यस्मद् + शस् । मामतिक्रान्तान् । मद्- आदेश, दलोप, शस् को आनू, समानलक्षण दीर्घ एवं आनू के आकार का लोप ।। २३०।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy