________________
३५०
कातन्त्रव्याकरणम्
[दु० वृ०]
ईडीत्येतयोः परयोरवमसंयोगात् परस्याऽनोऽकारस्य लोपो भवति स चालुप्तवद् भवति पूर्वस्य वर्णस्य विधौ कर्तव्ये | साम्नी, सामनी । राज्ञि, राजनि । ङिसाहचर्याद् 'राज्ञी' इति.नित्यम् । अवमसंयोगादिति किम् ? पर्वणी, चर्मणी ।।२१०।
[दु० टी०]
ईयोः।प्राप्ते विभाषेयं साहचर्यादिति । डिविभक्तिसहचरितः औस्थानिक ईकारो गृह्यते. तेन स्त्रीकारे नित्यं भवति । ड्योर्वेति न कृतम्, अविस्पष्टत्वात् । ङिच्च ईश्चेति विग्रहे दीर्घ एव संभवति न ह्रस्व इति ।।२१०।
[वि० प०]
ईयोः। डेर्विभक्तेः साहचर्याद् ईकारो विभक्तेरेव ग्रहीतव्यः, स चौकारस्थानिक एवेत्याह - ङिसाहचर्याद् राज्ञीति नित्यमिति । तेन नदादिविहिते ईकारे पूर्वेणैव लोपो नित्यः इति भावः ।।२१०।
[समीक्षा]
'सामन् + औ-ई, राजन् + डि' इस अवस्था में कातन्त्रकार तथा पाणिनि दोनों ही वैकल्पिक-अकारलोप करके 'साम्नी-सामनी, राज्ञि- राजनि' शब्दरूप सिद्ध करते हैं। पाणिनि का सूत्र है- "विभाषा डिश्योः " (अ० ६।४।१३६)
[रूपसिद्धि]
१. साम्नी. सामनी । सामन् + औ (नपुंसकलिङ्ग)। “औरीम्" (२।२।९) से औ को ई-आदेश तथा प्रकृत सूत्र द्वारा 'अन्' के अकार का लोप ‘साम्नी' । अकार- लोप न होने पर 'सामनी ।
२. राशि, राजनि | राजन् + ङि । प्रकृत सूत्र द्वारा वैकल्पिक अकार- लोप, "तवर्गश्चटवर्गयोगे चटव!" (२।४।४६) से न को ञ् तथा 'ज् +ञ्' संयोग से ज् । अकारलोप के अभाव में - राजनि ।।२१०।
२११. आ धातोरघुट्स्वरे [२।२।५५] [सूत्रार्थ] घुट्-भिन्न स्वर के परे रहते धातु- गत अकार का लोप होता है ।।२११।