SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ २७८ कातन्त्रव्याकरणम् [समीक्षा] 'पुमन्स् + शस्, पुमन्स् + टा, पुमन्स् + भ्याम्, पुमन्स् + स्नण्, पुमन्स् + त्व' इस अवस्था में 'पुंसः, पुंसा, पुंभ्याम्, पौंस्नम्, पुंस्त्वम्' शब्दरूप सिद्ध करने के लिए कातन्त्रकार को 'अन्' भाग का लोप अनिवार्यतः करना ही पड़ता है । पाणिनीय व्याकरण में सर्वनामस्थानसंज्ञक प्रत्ययों के पर में रहने पर, पुम्स् (पुंस्) से 'असुङ् आदेश करने पर 'पुमस्' प्रातिपदिक बनता है "पुंसोऽसु" (अ० ७।१।८९)। 'शस्' प्रत्यय में इस आदेश के प्रवृत्त न होने पर केवल म् को अनुस्वार तथा स् को रुत्व-विसर्ग ही करना पड़ता है। [रूपसिद्धि १. पुंसः । पुमन्स् + शस् । प्रकृत सूत्र द्वारा 'अन्' भाग का लोप, "मनोरनुस्वारो पुटि" (२।४।४४) से म् को अनुस्वार तथा स् को विसर्ग आदेश । २-३ पुंसा | पुमन्स् + टा | पुम्भ्याम् । पुमन्स् + भ्याम् । पूर्ववत् । ४. पौंस्नम् । पुमन्स् + स्नण् । “स्त्रीपुंसाभ्यां नञ्-स्नणो" से स्नण्-प्रत्यय, अन्-लोप, "वृद्धिरादी सणे" (२।६।४९) से वृद्धि तथा म् को अनुस्वार आदेश । ५.पुंस्त्वम् । पुमन्स् + त्व | पुंसो भावः । “तत्वौ भावे"(२।६।१३) से त्वप्रत्यय, अन्भाग का लोप, म् को अनुस्वार तथा विभक्तिकार्य ।। १९६। १९७. चतुरो वाशब्दस्योत्वम् [२।२।४१] [सूत्रार्थ] घुट-भिन्न स्वर तथा व्यञ्जन वर्णों के परवर्ती होने पर चत्वार-शब्दस्थ 'वा' शब्द को उत्त्व आदेश होता है ।। १९७। [दु० वृ०] ‘चत्वार्' इत्येतस्य वाशब्दस्योत्वं भवति, अघुट्स्वरव्यञ्जनयोः । चतुरः, चतुर्भिः, चातुरिकः, चतुर्थः, चातुर्यम्, प्रियचतयति ।। १९७। [दु० टी०] चतुरः । चत्वार्' इत्येतस्येति व्युत्पत्तिपक्षे "चतेरि" (कात०उ० ५।३८)। शब्दप्रधानत्वादेकवचनम् । चातुरिक इति ।क्रीतादित्वादिकण् । चतुर्थ इति । “अन्तस्थो
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy