SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २६४ कातन्त्रव्याकरणम् लोपाभावेऽपि घिरिति कथन्नाशक्यते ? नैवम्, अलोप इत्यर्थकथनमात्रम् । अल्लोप इत्येव सूत्रं कार्यमित्यर्थः ।। १८८। [समीक्षा] 'वृत्रहन् + शस्, वृत्रहन् + टा' इस अवस्था में अकारलोप के अनन्तर कातन्त्रकार तथा पाणिनि दोनों ने ही ह को घ् आदेश करके 'वृत्रघ्नः, वृत्रघ्ना' शब्दरूप सिद्ध किए हैं | पाणिनि का सूत्र है - "हो हन्तेणिन्नेषु" (अ०७।३।५४)। [रूपसिद्धि] १. वृत्रघ्नः। वृत्रहन् + शस् । “अवमसंयोगाद्" (२।२।५३) से नकार की उपधा (अकार) का लोप, प्रकृत सूत्र से हकार को घकारादेश तथा "रेफसोविसर्जनीयः' (२।३।६३) से स् को विसर्गादेश । २. वृत्रघ्ना। वृत्रहन् +टा । पूर्ववत् नकार की उपधा (अकार) का लोप तथा ह् को घ् आदेश ।। १८८) १८९. गोरौ घुटि [२।२।३३] [ सूत्रार्थ] घुट - संज्ञक प्रत्यय के परे रहते मुख्य 'गो' शब्द के अन्त को औ आदेश होता है ।। १८९। [दु० वृ०] गोर्मुख्यस्यौर्भवति घुटि परे । गौः, गावौ, गावः । गोर्युटीति किम् ? हे चित्रगो ! हे चित्रगवः ।। १८९। [दु० टी०] गोः। गोमुख्यस्येत्यादि । ‘गौणमुख्ययोर्मुख्य कार्यसम्प्रत्ययः' (कात० प० २) भवतीति । अथ किमर्थमिदमाश्रीयते चित्रा गौर्यस्येति विग्रहे गोरप्रधानस्यान्त्यस्य "स्त्रियामादादीनां च" (२।४।४९) इति ह्रस्वत्वे पदान्तरत्वान्न भविष्यति, नैवम् । 'एकदेशविकृतमनन्यवद्' (कात० प०१) इति प्राप्नोति । यथा 'अतिराभ्याम्' इत्यत्रात्वं 'येन विधिस्तदन्तस्य' (कात० प० ३)।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy