________________
२५२
कातन्त्रव्याकरणम्
[क० च०]
दिव० । दिवो लिङ्गस्येति कुलचन्द्रसम्मतः पाठः । दिवाश्रयो दिवौकस इति । ननु कृतेऽप्युत्वे किं दूषणम् । तथाहि वकारस्योत्वे यत्वे च कृते 'धु' इति स्थिते आकारे
औकारे च वत्वे कृते निमित्ताभावन्यायेन यत्वनिवृत्तौ पुनरिकारस्य स्थितिः । सिद्धं दिवाश्रयो दिवौकस इति किमेतद् व्यावृत्त्यर्थं व्यञ्जनग्रहणम् इति , सत्यम् । यत्ववत्वप्राप्तौ अन्तरङ्गत्वाद् वत्वं बाधित्वा यत्वे कृते पुनर्वकारो न भवति 'सकृद्गत०' ( कात० प० ३६) इति न्यायादित्याशयः । यद् वा निमित्ताभावेऽपि असिद्धवद्भावस्याङ्गीकृतत्वात् कर्माणीत्यादिवद् आश्रयणीयमिति भावः। बहुव्रीहाविति वचनात् तथा च अन्तरङ्गे नैमित्तिकाभावे कर्तव्ये बहिरङ्गो निमित्ताभावोऽसिद्ध: स्यात् । ननु यदि व्यञ्जनग्रहणव्यावृत्त्या स्वरे उत्त्वं न स्यात् तदा कथम् ‘उद्ययूयानवाप्याम्' इति स्वरे उत्वं स्यात् चेत्, न । गगनपर्यायो घुशब्दोऽप्यस्ति । अथवा 'वीक्ष्यमाणं युनक्षत्रैः कुमुदैर्मण्डितं सरः' इति कुलचन्द्रः। भट्टनारायणस्तु उकार इष्यते इत्याचष्टे । अन्ये तु सूत्रे कार्यिनिमित्तयोर्व्यतिक्रमनिर्देशात् क्वचित् स्वरेऽपि उत्वम् ।। १८१।
[समीक्षा]
'दिव् + भ्याम्, दिव् + सुप्, दिव् + अम् + गत + सि, दिव् + त्व +सि' इस अवस्था में कातन्त्रकार ने व्यञ्जन वर्ण के परवर्ती होने पर 'दिव्' शब्दघटित वकार को उकारादेश करके धुभ्याम्' धुषु, धुगतः, दुत्वम्' शब्दरूप सिद्ध किए हैं । पाणिनि ने भी उकारादेश का विधान किया है – “दिव उत्" (अ० ६।१।१३१) ।
[रूपसिद्धि]
१. युभ्याम् । दिव् + भ्याम् । प्रकृत सूत्र से व् को उ तथा “इवर्णो यमसवर्णे न च परो लोप्यः” (१।२।८) से इकार को यकारादेश ।
२. युषु । दिव् + सुप् । पूर्ववत् वकार को उकार, "इवर्णो यम्०" (११२।८) से इकार को यकार तथा "निमित्तात् प्रत्ययविकारागमस्थः सः षत्वम्" (३।८।२६) से सकार को मूर्धन्य षकारादेश ।
३. युगतः। दिव् + अम् + गत + सि । 'दिवं गतः' इस लौकिक विग्रह में "विभक्तयो द्वितीयाया नाम्ना परपदेन तु। समस्यन्ते समासो हि ज्ञेयस्तत्पुरुषः स च"