SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् (२।२।३) इत्यनेनाम्येवोदाहरणं सिध्यतीति । तस्माद् बहूदाहरणसंभवे एकोदाहरणं प्रति योगारम्भस्यान्याय्यत्वादिति गुरवः। वस्तुतस्तु एवं योजनीया पनी- ङवत्येव नदीवद्भावस्य प्रयोजनम्, आमि च नदीवद्भावस्य प्रयोजनमिति विशेषः । टीकायामपि आमि वति च नदीवद्भावस्य प्रयोजनं स्यादित्युक्तमिति न विरोधः, तर्हि वक्ष्यमाणवचनाभ्यां विकल्पः कथन्न स्यादित्याह- विशेषविधानादिति । पृथक्करणादित्यर्थः । अन्यथा इयुवस्थानत्वात् ताभ्यामेव योगाभ्यां साध्यस्य सिद्धिरिति । एवं च सति उत्सर्गापवादन्यायेन "हस्वश्च हुवति" (२।२।५) इत्यनन्तरं "स्त्री च" (२।२।६१) इति विदध्यात् । तर्हि "हस्वश्च ङवति" (२।२।५) इत्यनन्तरं 'स्त्री च' इति पाठे कथम् आम्- ङवतोरुपलब्धिः, यावता अनन्तरत्वाद् ङवतोऽनुवर्तनमेव युज्यते ? सत्यम् । ‘स्त्र्याख्येयुब् ह्रस्वो वा नदीवत्' इत्येकयोगं कृत्वा तत्पश्चात् स्त्री चेति कर्तव्यमिति भावः । यच्च ‘ह्रस्वश्च ङवति' इत्युक्तं तत् सिद्धशास्त्रानुसारेणैवेति महान्तः ।। १५९ | [समीक्षा] 'हे स्त्री + सि, स्त्री + डे, स्त्री + आम्' इस स्थिति में उभयत्र संबुद्धि-हस्व, ऐ आदेश (आट् आगम) तथा नु (नुट्) आगम करके हे स्त्रि! , स्त्रियै, स्त्रीणाम्' रूप सिद्ध किए गए हैं | कातन्त्रकार ने उक्त रूपों के साधनार्थ नदीसंज्ञाप्रयुक्त कार्यों को करने के लिए नदीवद्भाव (अतिदेश) किया है । पाणिनि तो स्त्रीभिन्न इयङ्-उवङ्स्थानवाले शब्दों की नदीसंज्ञा का निषेध करते हैं – “नेयदुवङ्स्थानावस्त्री" (अ० १।४।४), जिसके फलस्वरूप 'स्त्री' शब्द की नदीसंज्ञा अक्षुण्ण रूप में बनी रहती है । कातन्त्र के व्याख्याकारों ने इस सूत्र की आवश्यकता को स्पष्ट करते हुए कहा है कि 'आम्' तथा 'ङ्' अनुबन्धवाले प्रत्ययों में प्राप्त विकल्प का भी बाध करने के लिए अतिदेश किया गया है। [रूपसिद्धि] १. हे स्त्रि। हे स्त्री + सि | "आमन्त्रिते सिः संबुद्धिः" (२।१।५) से सि की संबुद्धि संज्ञा, प्रकृत सूत्र से 'स्त्री' शब्द को नदीवद्भाव, “संबुद्धौ हस्वः" (२।१।४६) से ह्रस्वादेश तथा "हस्वनदीश्रद्धाभ्यः सिर्लोपम्" (२।१।७१) से 'सि' का लोप।
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy