SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ १७१ नामचतुष्टयाध्याये प्रथमो पातुपादः पाणिनि एतदर्थ ऋ को गुण, रपर करते हैं - "हस्वस्य गुणः, उरण रपरः" (अ० ७।३।१०८; १।१।५१)। इस प्रकार कातन्त्रीय प्रक्रिया में लाघव स्पष्ट है। [रूपसिद्धि] १. हे कर्तः! हे कर्तृ + सि | "आ सौ सिलोपश्च" (२।१।६४) से प्राप्त 'आ' आदेश तथा "पातोस्तृशब्दस्याऽऽर" (२।१।६८) से प्राप्त ‘आर्' आदेश का "आ च न संबुद्धौ" (२।१।७०) से निषेध होने पर "घुटि च" (२।१।६७) से 'ऋ' को 'अर्' आदेश तथा "रेफसोर्विसर्जनीयः" (२।३।६३) से 'र' को विसर्ग आदेश । २. हे स्वसः। हे स्वस +सि । पूर्ववत् प्राप्त 'आ-आर्' आदेशों का निषेध, क्र को अर् तथा रेफ को विसर्ग आदेश ।। १४९ । १५०. हस्वनदीश्रद्धाभ्यः सिर्लोपम् [२।१।७१] [सूत्रार्थ] ह्रस्व-नदी श्रद्धासंज्ञक लिङ्ग = प्रातिपदिक से परवर्ती सम्बुद्धिसंज्ञक 'सि' प्रत्यय का लोप होता है ।। १५०। [दु० वृ०] ह्रस्वनदीश्रद्धाभ्यः परः संबुद्धिः सिर्लोपमापद्यते । हे वृक्ष, हे अग्ने, हे नदि, हे वधु, हे श्रद्धे, हे माले। संबुद्धिरिति किम् ? वृक्षः । नदीश्रद्धाग्रहणमुत्तरार्थमि हार्थं च ।।१५०। [दु० टी०] हस्व० । तथावयवनद्या अपि हे लक्ष्मि, हे अतिलक्ष्मि, हे तन्त्रि, हे अतितन्त्रि । ननु लोपात् स्वरादेशस्य बलवत्त्वान्नित्यत्वाच्च प्राग् एत्वे ओत्वे च कृते ह्रस्वाभावाद् 'हे अग्ने ! हे पटो !' इत्यत्र सिलोपो न स्यात् । ह्रस्वग्रहणमकारार्थमुत्तरार्थं च । 'अग्नीनाम्, पटूनाम्' इति चरितार्थम् । यद्येवं नदीग्रहणमनर्थकं स्यात्, ह्रस्वलक्षणः सेर्लोपो भविष्यति, नैवम् । 'सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य' (कात०
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy