SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ नामचतुष्टयाध्याये प्रथमो पातुपादः १६३ [दु० टी०] पातोः । धातोरिति पञ्चमीयम् उत्सृष्टानुबन्धस्थस्तृन् तृच् वा तृशब्दवाच्यः, स च धातोर्विधीयते इत्याह - धातोर्विहितस्येति ।समीपलक्षणा षष्ठी विवक्षितापि पञ्चम्यर्थतया विपरिणमते इति । यद्येवं तृन्तचोरारिति कथन्न कृतम्, एतेन धातुग्रहणं शब्दग्रहणं च न कृतमेव स्यात् । सत्यम् । प्रकृतिप्रत्ययसङ्गतिमात्रमेव शर्ववर्मणा दर्शितं न विशेषप्रत्ययविधानं तेन कृतमिति स्थितम् । तुन्प्रयोगनिवृत्त्यर्थं घुटि स्त्रियां च क्रुशस्तुन् स्तृशब्दो विधातव्यो नेत्याह-क्रुश इत्यादि । “सितनिगमिमसिसव्यविधाकुशिभ्यस्तुन्" (उ० १।२६)। न स्त्रियां विषये घुड्विषये इत्यर्थः । संबुद्धौ नपुंसकात् स्यमोर्लोपेऽपि दृश्यते तुन्नेव । 'हे क्रोष्टो ! बहुक्रोष्टु वनम्' इति । उणादयो हि बहुलं भवन्तीति । क्वचित् प्रवृत्तिः क्वचिदप्रवृत्तिरित्याह- तृचा सिद्धमिति । तुन्विषये तृचो मृगवाचित्वाद् यथान्यत्रा-विशेषविहिताः शब्दा नियतविषया दृश्यन्ते । घरतेघृतम्, घृणा, धर्म इत्येवं विषये-रशे रशना, राशी, रश्मिरिति, बिन्देर्बिन्दुरिति, गण्डेर्गण्ड इत्येवं 'बहुक्रोष्टूनि वनानि '। ऋदन्तादिह बहुव्रीहौ को न दृश्यते । पञ्चभिः क्रोष्ट्रीभिः क्रीतो रथः ‘पञ्चक्रोष्ट्र रथः' इति तद्धितार्थे द्विगोः स्त्रीप्रत्ययस्य निवृत्तिरभिधानात् । “द्विगोरनपत्यस्य" इति इकणो लुक् स्त्रियाम्, स्त्रीकारस्य च लुक् तद्धितलुकीति यत्नयन्त्यन्ये । क्रोष्ट्रयां भक्तिः कोष्ट्रिभक्तिः । क्रोष्ट्रयां भक्तिरस्येति भिन्नाधिकरणो वा बहुव्रीहिः पुंवद्भावोऽपि नैव । ____ आदेशवादिनोऽपि मते स्त्रीप्रत्ययस्य लुक्यपि स्त्रियां वर्तमानस्येति व्याख्यानात् त्रादेशो न निवर्तते ।स्त्रीकारो न निमित्तमिति अन्तरङ्गत्वाच्चादेशे सति पश्चादुकारान्ताद् ईप्रत्ययः इति कुत इतरेतराश्रयता । यस्तु टादिस्वरे विकल्पमादिशति तन्मते शसि नित्यं क्रोष्टून् इति ‘आदेशादागमो विधिर्बलवान्' (कात० प० ४०) इत्यभेदे ‘क्रोष्टुने अरण्याय, क्रोष्टुनः कुलात्, क्रोष्टूनाम्' इति नित्यमेव । यथा - 'क्रोष्टुभ्याम्, क्रोष्टुभिः, क्रोष्टुषु' इति, तर्हि स्वभावात् तृजन्तो मृगवाची तस्य को निवारयितेत्याह - शसादावित्यादि । 'स्वरसामर्थ्याद् व्यञ्जने न' इति परो ब्रूते तन्मते न बहुलं दृश्यते इति ।। १४७। [वि० प०] धातोः । धातोरिति पञ्चमीयम् अतो विहितविशेषणम् इत्याह- धातोर्विहितस्येति । 'कर्तारौ,कर्तारः' इति करोतेः “वुणतृचौ"(४।२।४७) इति तृच् । ताच्छील्यार्थविवक्षायां तृन्प्रत्ययेऽप्येवमुदाहरणम् । एतावेव प्रत्ययौ धातोर्विधीयेते इति । यद्येवम्, 'तृन्तृचोरार' इतरतराश्रयता । यस्तु टाकत० १०४०) इयभेद क्रोष्टुभः, कोष्ट
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy