SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १८ कातन्त्रयाकरणम् २. पटून। पटु + शस् । पूर्ववत् अग्निसंज्ञा, अकार को उकार, दीर्घ, परवर्ती उकार का लोप तथा सकार को नकारादेश ।। १३१। १३२. टा ना [२।११५३] [सूत्रा] अग्निसंज्ञक शब्द से परवर्ती तृतीयाविभक्ति - एकवचन 'टा' प्रत्यय को 'ना' आदेश होता है, स्त्रीलिङ्ग से भिन्न स्थल में ।। १३२ । [दु० ०] अग्नेः परस्य टावचनस्य नादेशो भवत्यस्त्रियाम् । अग्निना, पटुना | अस्त्रियामिति किम् ? बुद्ध्या, धेन्वा ।। १३२। [दु० टी०] टाना। नपुंसके न्वागमेनैव सिद्धत्वात् कथं दृढमतिना सुधेनुना पुंसेति, नैवम् । अग्रपदार्थत्वाद् बहुव्रीहेरवयवस्याप्रधानतेति कुतोऽस्त्रियामिति प्रतिषेधः ।।१३२। [क० च०] टाना । टा इति षष्ठ्यादिलोपो दीर्घात् परलोप इत्यनेन, ततो "घोषवति लोपम्" (१।५।११) इति विसर्गलोप इति कुलचन्द्रप्रभृतयः। तन्नातिपेशलम् । यावता "आ पातोरखुदस्वरे" (२।२।५५) इत्यनेन योगविभागादाकारलोपो भवितुमर्हति । यथा "क्त्वो यप्" (४।६।५५) इति, तस्मात् ‘टा' इति लुप्तप्रथमैकवचनमिति युक्तम् | यत्तु वृत्तौ षष्ठ्यन्तं विवृतं तत् तात्पर्यकथनमात्रम् । एवं सति 'अनादेश' इति नाशङ्कनीयम्, इच्छतिनैककर्तृकादिति ज्ञापकात् ।। १३२ । [समीक्षा] 'अग्नि + टा, पटु + टा' इस अवस्था में कातन्त्र तथा पाणिनीय दोनों ही व्याकरणों में 'टा' को 'ना' आदेश किया गया है । पाणिनि ने 'टा' के लिए 'आङ्' का प्रयोग किया है । ज्ञातव्य है कि पूर्वाचार्य 'टा' के लिए 'आङ्' का प्रयोग करते थे । पाणिनि ने तृतीया - एकवचन में 'टा' प्रत्यय पढ़ा है -- "स्वौजसमौट्छष्टा०" (अ० ४।१।२), ऐसी स्थिति में भी जो “आडो नाऽस्त्रियाम्" (अ० ७।३।१२०)
SR No.023087
Book TitleKatantra Vyakaranam Part 02 Khand 01
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year1998
Total Pages630
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy